Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Saṃvitsiddhi
Ayurvedarasāyana
Kathāsaritsāgara
Mṛgendratantra
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa

Mahābhārata
MBh, 1, 45, 4.2 kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit //
MBh, 1, 55, 31.7 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit //
MBh, 1, 110, 13.1 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātucit /
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 5, 142, 15.1 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit /
MBh, 12, 9, 21.1 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
Saṃvitsiddhi
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Kathāsaritsāgara
KSS, 3, 1, 54.2 vyājaprayogasyāsiddhau vayaṃ gacchema jātucit //
KSS, 5, 3, 5.1 tatra jñāyeta kanakapurī sā jātucit purī /
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 14.2 tan na sāṃśayikaṃ tasmādviparītaṃ na jātucit //
MṛgT, Vidyāpāda, 6, 4.2 cetanaścet na bhogyatvādvikāritvāc ca jātucit //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
Tantrasāra
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
Tantrāloka
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
Haribhaktivilāsa
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /