Occurrences

Mānavagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Nibandhasaṃgraha
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 14, 29.2 ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
Ṛgvedakhilāni
ṚVKh, 1, 2, 9.1 somo vaiṣṇavaṃ mahimānam ojaḥ sapta ṛṣayaḥ suvīrā narāḥ prīṇayanti /
Carakasaṃhitā
Ca, Sū., 5, 61.1 nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Cik., 1, 39.2 ādityapavanacchāyāsalilaprīṇitāni ca //
Mahābhārata
MBh, 1, 119, 38.59 na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ /
MBh, 1, 119, 43.115 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu /
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 2, 32, 2.3 prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ //
MBh, 4, 2, 6.5 tān ahaṃ prīṇayiṣyāmi manuṣyān svena karmaṇā //
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 12, 26, 2.2 prīṇayanti mano me 'dya śoko māṃ nardayatyayam //
MBh, 12, 85, 7.2 na prīṇayati bhūtāni nirvyañjanam ivāśanam //
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 245, 10.1 prīṇitaścāpi bhavati mahato 'rthān avāpya ca /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 13, 59, 15.2 brāhmaṇāstāta bhuñjānāstretāgnīn prīṇayantu te //
MBh, 13, 62, 15.2 yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat //
MBh, 13, 63, 24.2 pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati //
MBh, 13, 63, 32.2 sa pitṝn prīṇayati vai pretya cānantyam aśnute //
MBh, 13, 101, 58.2 te prītāḥ prīṇayantyetān āyuṣā yaśasā dhanaiḥ //
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
Rāmāyaṇa
Rām, Ār, 13, 3.1 sa tau madhurayā vācā saumyayā prīṇayann iva /
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 14.1 vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ /
BKŚS, 18, 8.1 daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā /
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
Divyāvadāna
Divyāv, 1, 230.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 270.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 348.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Harivaṃśa
HV, 5, 35.2 āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ //
HV, 13, 68.1 pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /
Kāmasūtra
KāSū, 3, 5, 4.3 anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndhavān prīṇayed iti /
Kāvyālaṃkāra
KāvyAl, 3, 30.1 prīṇitapraṇayi svādu kāle pariṇataṃ bahu /
Kūrmapurāṇa
KūPur, 2, 20, 37.3 gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn //
Matsyapurāṇa
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 19, 6.1 prāṇinaḥ prīṇayantyete tadāhāratvamāgatān /
MPur, 141, 75.1 tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet /
Suśrutasaṃhitā
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Viṣṇupurāṇa
ViPur, 3, 11, 29.2 pitāmahebhyaśca tathā prīṇayetprapitāmahān //
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 11, 109.1 annaśākāmbudānena svaśaktyā prīṇayetpumān /
ViPur, 3, 14, 28.2 abhāve prīṇayannasmāñśraddhāyuktaḥ pradāsyati //
ViPur, 3, 15, 42.2 darbhamūle lepabhujaḥ prīṇayellepagharṣaṇaiḥ //
ViPur, 3, 18, 52.2 na prīṇayati tacchrāddhaṃ yadyebhiravalokitam //
Viṣṇusmṛti
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 91, 5.1 vṛkṣaprado vṛkṣaprasūnair devān prīṇayati //
Yājñavalkyasmṛti
YāSmṛ, 1, 269.2 prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ //
Śatakatraya
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 1.3 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata //
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
Garuḍapurāṇa
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
Gītagovinda
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 itthaṃ prīṇayati karaṇāni na māraṇātmakā kṣaṇāntare //
Āryāsaptaśatī
Āsapt, 2, 197.2 prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya //
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Āsapt, 2, 373.2 prīṇayati ca pratipadaṃ dūti śukasyeva dayitasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 30, 12.1, 4.0 prīṇitā iti tarpitāḥ //
Haribhaktivilāsa
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 20.2 prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 17.1 prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 78, 24.2 citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 27.1 ṛṣiṇā prīṇitāḥ sarve tasmāt prītyo hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 6.2 pūjayitvā mahādevaṃ prīṇayed gītavādyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /