Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Garuḍapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 299, 3.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ //
MBh, 4, 1, 2.16 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 6.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
Manusmṛti
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
ManuS, 11, 2.2 niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
Kātyāyanasmṛti
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
Matsyapurāṇa
MPur, 99, 19.1 yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati /
Nāradasmṛti
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
Tantrākhyāyikā
TAkhy, 2, 200.1 tan niḥsvateyam anekaprakāraṃ maraṇam //
Garuḍapurāṇa
GarPur, 1, 63, 9.1 niḥsvāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 65, 4.1 saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī /
GarPur, 1, 65, 7.1 niḥsvasya sṛgālajaṅghā raumaikaikaṃ cakūpake /
GarPur, 1, 65, 8.1 tryādyairniḥsvā mānavāḥ syur duḥsvabhāvaśca ninditāḥ /
GarPur, 1, 65, 15.2 pāṇḍarairmaṇibhir niḥsvā malinaiḥ sukhabhāginaḥ //
GarPur, 1, 65, 17.2 vikīrṇamūtrā niḥsvāśca pradhānasukhadāyikāḥ //
GarPur, 1, 65, 19.1 śuṣkair niḥsvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ /
GarPur, 1, 65, 22.2 bhavetsiṃhakaṭī rājā niḥsvaḥ kapikaṭirnaraḥ //
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 33.1 vakṣobhirviṣamair niḥsvaḥ śastreṇa nidhanāstathā /
GarPur, 1, 65, 33.2 viṣamairjatrubhir niḥsvā asthinaddhaiśca mānavāḥ //
GarPur, 1, 65, 34.1 unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ /
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 65, 45.1 niḥsvāśca kunakhaistadvadvivarṇaiḥ paratarkakāḥ /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 70.2 maṇḍalākṣāśca pāpāḥ syurniḥsvāḥ syur denalocanāḥ //
GarPur, 1, 65, 72.2 āḍhyo niḥsvaśca khaṇḍabhrūr madhye ca vinatabhruvaḥ //
GarPur, 1, 65, 85.1 niḥsvāś caivātikucilair ghanairasitamūrdhajaiḥ /
GarPur, 1, 65, 114.2 grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ //
Narmamālā
KṣNarm, 1, 74.1 lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Āryāsaptaśatī
Āsapt, 2, 90.2 mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayair niḥsvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 5.1 āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 158, 8.2 śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu //