Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 1, 186.2 yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt //
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 8, 87.1 madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām /
BhāMañj, 13, 345.2 saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
BhāMañj, 13, 417.1 tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam /
BhāMañj, 13, 1051.2 pinākine dasyuvṛttaṃ vayasyāya nyavedayat //
BhāMañj, 13, 1407.2 śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam //
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //