Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 4, 9, 13.0 svarākṣarapadavṛttabhreṣeṣu ābhir gīrbhiḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 2.0 vijñāyate brāhmaṇā ṛtvijo yonigotraśrutavṛttasampannā aviguṇāṅgā atrikiṇinaḥ //
BaudhŚS, 2, 3, 7.0 yonivṛttaṃ vidyā ca pramāṇam ity eke //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 5, 1.4 atha ha yājñavalkyo 'nyad vṛttam upākariṣyan //
Kauśikasūtra
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
Taittirīyopaniṣad
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 1.0 yathā brahmacāriṇo vṛttam //
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
Arthaśāstra
ArthaŚ, 1, 18, 12.2 ityaparuddhavṛttam /
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
ArthaŚ, 4, 1, 35.1 tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 26.0 ṇer adhyayane vṛttam //
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
BCar, 2, 50.2 kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ //
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 11, 56.2 mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva //
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
Carakasaṃhitā
Ca, Sū., 7, 45.1 viṣamasvasthavṛttānāmete rogāstathāpare /
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Sū., 7, 53.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
Ca, Sū., 7, 56.1 pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ /
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 30.3 indriyopakrame 'dhyāye sadvṛttamakhilena ca //
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Sū., 8, 34.2 vṛttaṃ tadapi cātreyaḥ sadaivābhyanumanyate //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 3, 15.2 sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Śār., 1, 106.2 indriyopakramoktasya sadvṛttasya ca varjanam //
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 8, 48.6 svasthavṛttam etāvat sūtikāyāḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 3, 91.2 sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt //
MBh, 1, 45, 4.1 śrutvā bhavatsakāśāddhi pitur vṛttam aśeṣataḥ /
MBh, 1, 45, 17.3 viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahad vṛttaparāyaṇānām //
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 71, 32.6 punar āvṛtya tad vṛttaṃ nyavedayata tat tathā /
MBh, 1, 72, 2.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MBh, 1, 74, 10.1 pumāṃso ye hi nindanti vṛttenābhijanena ca /
MBh, 1, 74, 11.1 ye tvenam abhijānanti vṛttenābhijanena ca /
MBh, 1, 82, 10.2 sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ //
MBh, 1, 82, 10.2 sadāsatām ativādāṃstitikṣet satāṃ vṛttaṃ cādadītāryavṛttaḥ //
MBh, 1, 92, 38.1 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca /
MBh, 1, 94, 4.3 tasya kīrtimato vṛttam avekṣya satataṃ narāḥ /
MBh, 1, 94, 39.2 rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha /
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 1, 101, 7.1 tam apṛcchaṃstato rājaṃstathāvṛttaṃ tapodhanam /
MBh, 1, 103, 11.2 kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 114, 7.2 yaśasā tejasā caiva vṛttena ca samanvitaḥ //
MBh, 1, 117, 27.1 vartamānaḥ satāṃ vṛtte putralābham avāpya ca /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 129, 18.16 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 168, 9.2 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat /
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 185, 1.3 dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 190, 18.4 sā cāpyeṣāṃ yājñasenī tadānīṃ vivardhayāmāsa mudaṃ svavṛttaiḥ //
MBh, 1, 192, 4.6 tau yamau vṛttasampannau sampannabalavikramau /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 1, 192, 21.13 vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ /
MBh, 1, 196, 12.2 vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata //
MBh, 1, 200, 9.40 svare svare ca vividhe vṛtteṣu vividheṣu ca /
MBh, 1, 212, 1.91 toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham /
MBh, 1, 213, 20.33 subhadrā svena vṛttena babhūva paramapriyā //
MBh, 2, 5, 101.3 ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam //
MBh, 2, 38, 22.2 bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ //
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 2, 70, 13.1 kathaṃ saddharmacāritravṛttasthitivibhūṣitān /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 31, 1.3 pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ //
MBh, 3, 32, 4.2 āgamān anatikramya satāṃ vṛttam avekṣya ca /
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 97, 18.2 tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane /
MBh, 3, 156, 11.1 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase /
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 25.2 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 177, 32.1 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate /
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 3, 198, 77.2 śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ //
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 198, 93.2 prekṣanto lokavṛttāni vividhāni dvijottama /
MBh, 3, 203, 8.1 sāttvikas tvatha saṃbuddho lokavṛttena kliśyate /
MBh, 3, 203, 8.2 yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate //
MBh, 3, 203, 49.2 etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham //
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 206, 12.2 taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ //
MBh, 3, 206, 14.2 lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ //
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 218, 10.1 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati /
MBh, 3, 220, 6.1 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ /
MBh, 3, 222, 4.1 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi /
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 275, 13.1 suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili /
MBh, 3, 281, 48.1 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam /
MBh, 3, 282, 8.2 bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau //
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
MBh, 3, 287, 11.2 tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi //
MBh, 3, 289, 9.1 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ /
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 4, 3, 16.8 vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 18, 25.1 sahadevasya vṛttāni cintayantī punaḥ punaḥ /
MBh, 4, 27, 5.1 śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ /
MBh, 4, 46, 12.3 abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam //
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 5, 6, 6.2 anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim //
MBh, 5, 6, 18.3 purodhā vṛttasampanno nagaraṃ nāgasāhvayam //
MBh, 5, 7, 12.2 satataṃ saṃmataścaiva sadvṛttam anupālaya //
MBh, 5, 20, 13.1 teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca /
MBh, 5, 20, 13.1 teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca /
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 34, 37.2 mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate //
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 28.2 kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ //
MBh, 5, 36, 29.1 vṛttatastvavihīnāni kulānyalpadhanānyapi /
MBh, 5, 38, 32.1 anāryavṛttam aprājñam asūyakam adhārmikam /
MBh, 5, 39, 51.1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MBh, 5, 45, 18.1 gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ /
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 88, 22.1 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ /
MBh, 5, 88, 36.2 vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ //
MBh, 5, 88, 36.2 vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ //
MBh, 5, 88, 52.2 vṛttena hi bhavatyāryo na dhanena na vidyayā //
MBh, 5, 93, 5.2 śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ //
MBh, 5, 96, 11.2 eṣa taṃ śīlavṛttena śaucena ca viśiṣyate //
MBh, 5, 107, 13.1 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān /
MBh, 5, 118, 12.1 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ /
MBh, 5, 122, 7.2 śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ //
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 144, 19.1 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam /
MBh, 5, 145, 28.3 pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 6, 72, 3.2 laghuvṛttāyataprāyaṃ sāragātram anāmayam //
MBh, 6, 117, 30.2 yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān //
MBh, 7, 50, 8.3 kathayantau raṇe vṛttaṃ prayātau ratham āsthitau //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 7, 89, 3.2 laghuvṛttāyataprāṇaṃ sāragātram anāmayam //
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 164, 9.1 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ /
MBh, 7, 164, 21.1 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau /
MBh, 7, 164, 22.2 priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ //
MBh, 7, 164, 25.1 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 27, 99.2 viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam //
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 30, 33.2 sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet //
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 9, 34, 32.2 yayau krameṇāpratimaprabhāvas tataḥ kurukṣetram udāravṛttaḥ //
MBh, 9, 47, 5.1 tasyāstu tena vṛttena tapasā ca viśāṃ pate /
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 26, 36.1 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ /
MBh, 12, 28, 11.2 sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ //
MBh, 12, 30, 12.2 darśanīyānavadyāṅgī śīlavṛttasamanvitā /
MBh, 12, 35, 19.1 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam /
MBh, 12, 37, 35.2 āśrayasthānadoṣeṇa vṛttahīne tathā śrutam //
MBh, 12, 40, 17.3 vedādhyayanasampannāñśīlavṛttasamanvitān //
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 69, 3.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam /
MBh, 12, 71, 1.2 kena vṛttena vṛttajña vartamāno mahīpatiḥ /
MBh, 12, 71, 1.2 kena vṛttena vṛttajña vartamāno mahīpatiḥ /
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 73, 14.2 śrutavṛttopapannāya dharmajñāya tapasvine //
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 88, 5.1 so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane /
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ /
MBh, 12, 91, 8.1 ucchidyate dharmavṛttam adharmo vartate mahān /
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 94, 13.2 bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha //
MBh, 12, 95, 12.1 idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ /
MBh, 12, 97, 18.1 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ /
MBh, 12, 97, 22.1 uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira /
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 104, 31.2 yathā vividhavṛttānām aiśvaryam amarādhipa //
MBh, 12, 107, 7.2 ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 115, 9.1 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā /
MBh, 12, 118, 2.2 ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam //
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 124, 52.3 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hyaham //
MBh, 12, 124, 53.2 pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ /
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 21.2 rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira //
MBh, 12, 132, 15.2 sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet /
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 140, 35.3 śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam //
MBh, 12, 148, 2.1 anugṛhṇanti bhūtāni svena vṛttena pārthiva /
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 160, 36.2 tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam //
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 221, 9.3 pūrvavṛttavyapetāni kathayantau samāhitau //
MBh, 12, 223, 18.1 lokasya vividhaṃ vṛttaṃ prakṛteścāpyakutsayan /
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 254, 20.2 anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām //
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 259, 26.2 sadaiva hi guror vṛttam anuvartanti mānavāḥ //
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 12, 284, 31.2 svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ //
MBh, 12, 285, 29.1 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ /
MBh, 12, 285, 30.1 yathā yathā hi sadvṛttam ālambantītare janāḥ /
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
MBh, 12, 308, 6.1 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām /
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 309, 2.2 prākṛtena suvṛttena carantam akutobhayam /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 343, 9.2 tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca //
MBh, 12, 343, 10.1 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ /
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 8, 5.2 śrutavṛttopapannānāṃ sadākṣaravidāṃ satām //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 23, 38.1 prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ /
MBh, 13, 28, 1.2 prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān /
MBh, 13, 35, 16.2 vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira //
MBh, 13, 36, 3.1 kena śambara vṛttena svajātyān adhitiṣṭhasi /
MBh, 13, 37, 6.3 sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 44, 3.1 śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca /
MBh, 13, 48, 45.2 janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 29.1 brāhmaṇaṃ vṛttasampannam āhitāgniṃ śucivratam /
MBh, 13, 63, 25.2 kulavṛttopasaṃpanne brāhmaṇe vedapārage /
MBh, 13, 67, 8.2 apatyeṣu tathā vṛtte samastenaiva dhīmatā /
MBh, 13, 68, 14.2 asadvṛttāya pāpāya lubdhāyānṛtavādine /
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
MBh, 13, 104, 19.1 so 'haṃ tena ca vṛttena bhojanena ca tena vai /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 111, 12.1 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam /
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 121, 21.1 trividhānīha vṛttāni narasyāhur manīṣiṇaḥ /
MBh, 13, 121, 22.1 na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam /
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 122, 14.1 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ /
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena vā /
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 50.1 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate /
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 13, 154, 20.1 rājavṛttena sampannaḥ prajñayābhijanena ca /
MBh, 14, 4, 18.2 sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca //
MBh, 14, 5, 8.2 vīryeṇāpratimo loke vṛttena ca balena ca /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 20.2 aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate //
MBh, 14, 37, 1.3 nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ //
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 7.1 harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā /
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 42, 44.2 etad brāhmaṇato vṛttam āhur ekapadaṃ sukham //
MBh, 14, 43, 36.2 guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati //
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 14, 95, 9.1 vṛtte śuddhe sthitā nityam indriyaiścāpy avāhitāḥ /
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
MBh, 15, 3, 7.1 tena tasyābhavat prīto vṛttena sa narādhipaḥ /
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
MBh, 17, 3, 27.1 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā /
Manusmṛti
ManuS, 2, 239.2 amitrād api sadvṛttam amedhyād api kāñcanam //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 4, 175.1 satyadharmāryavṛtteṣu śauce caivāramet sadā /
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 7, 122.2 teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ //
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 9, 79.1 madyapāsādhuvṛttā ca pratikūlā ca yā bhavet /
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 11, 127.2 vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ //
ManuS, 11, 130.2 pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśatam //
ManuS, 12, 110.2 tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet //
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Rāmāyaṇa
Rām, Bā, 2, 31.2 vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam //
Rām, Bā, 2, 32.1 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ /
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Bā, 3, 1.2 vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ //
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 47, 25.2 durvṛttaṃ vṛttasampanno roṣād vacanam abravīt //
Rām, Bā, 51, 7.2 prajāḥ pālayase rājan rājavṛttena dhārmika //
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 1, 27.1 tam evaṃvṛttasampannam apradhṛṣyaparākramam /
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 95, 4.2 yasya dharmārthasahitaṃ vṛttam āhur amānuṣam //
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ār, 3, 3.1 kṣatriyau vṛttasampannau viddhi nau vanagocarau /
Rām, Ār, 5, 21.2 tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ //
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 56, 9.2 suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 28, 12.1 tad bhavān vṛttasampannaḥ sthitaḥ pathi niratyaye /
Rām, Ki, 30, 2.1 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 4, 7.2 naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ //
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Rām, Su, 20, 12.2 uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam //
Rām, Su, 24, 12.2 sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
Rām, Su, 29, 6.1 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā /
Rām, Su, 33, 10.2 rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ //
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 51, 26.1 yadi māṃ vṛttasampannāṃ tatsamāgamalālasām /
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 70, 9.2 tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ //
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Rām, Yu, 103, 16.1 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ /
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 13, 17.2 ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca //
Rām, Utt, 64, 12.2 asadvṛtte tu nṛpatāvakāle mriyate janaḥ //
Saundarānanda
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 2, 30.2 salileneva cāmbhodo vṛttenājihladat prajāḥ //
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 13, 10.2 amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi //
SaundĀ, 16, 16.1 tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta /
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
Saṅghabhedavastu
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
Amarakośa
AKośa, 2, 446.1 syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 32.2 deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
AHS, Sū., 13, 35.2 svasthavṛttam abhipretya vyādhau vyādhivaśena tu //
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 27.2 ākhyad aṅgāravatyai sa tannaptur vṛttam īdṛśam //
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 4, 73.1 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā /
BKŚS, 4, 85.2 vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat //
BKŚS, 4, 110.2 surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati //
BKŚS, 5, 88.2 tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame //
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 9, 38.1 tanmūle yāni vṛttāni raho viharamāṇayoḥ /
BKŚS, 11, 29.2 prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti //
BKŚS, 11, 42.2 kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ //
BKŚS, 15, 7.2 ahaṃ vegavatīvṛttaṃ tadvarṇitam avarṇayam //
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 18, 97.1 kulaputrakavṛttena sthātavyam adhunā tvayā /
BKŚS, 18, 296.1 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ /
BKŚS, 18, 314.2 bhinnapotavaṇigvṛttam aryaputra samācara //
BKŚS, 18, 542.2 śrūyatām iti bhāṣitvā tayor vṛttam avartayat //
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 18, 685.1 saṃvāditasvavṛttena gṛhītas tena me karaḥ /
BKŚS, 19, 148.2 prabhāte rājaputrāya rātrivṛttaṃ nyavedayan //
BKŚS, 19, 202.1 idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ /
BKŚS, 20, 292.1 ghoṣavāsāvasāne ca svavṛtte kathite mayā /
BKŚS, 20, 292.2 pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ //
BKŚS, 20, 314.2 vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām //
BKŚS, 20, 317.2 āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat //
BKŚS, 20, 395.2 apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ //
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 22, 36.2 sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate //
BKŚS, 22, 301.2 vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat //
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
BKŚS, 23, 115.2 prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ //
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
BKŚS, 27, 111.2 pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti //
Daśakumāracarita
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 6, 175.1 tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
Harivaṃśa
HV, 26, 4.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ //
HV, 29, 7.1 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ /
Harṣacarita
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Kirātārjunīya
Kir, 11, 25.2 sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kumārasaṃbhava
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
KumSaṃ, 8, 10.1 rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam /
Kāmasūtra
KāSū, 1, 1, 13.5 nāgarikavṛttam /
KāSū, 1, 1, 13.42 ekacāriṇīvṛttam /
KāSū, 1, 1, 13.44 sapatnīṣu jyeṣṭhāvṛttam /
KāSū, 1, 1, 13.45 kaniṣṭhāvṛttam /
KāSū, 1, 1, 13.46 punarbhūvṛttam /
KāSū, 1, 1, 13.47 durbhagāvṛttam /
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
KāSū, 1, 4, 19.6 iti nāgarakavṛttam //
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
KāSū, 4, 1, 43.2 niḥsapatnaṃ ca bhartāraṃ nāryaḥ sadvṛttam āśritāḥ //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 4, 2, 55.1 antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet //
KāSū, 5, 6, 16.14 ityantaḥpurikāvṛttam //
KāSū, 6, 2, 1.1 saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet /
Kātyāyanasmṛti
KātySmṛ, 1, 58.1 kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
KātySmṛ, 1, 771.2 vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā //
KātySmṛ, 1, 804.1 yaśovṛttaharān pāpān āhur dharmārthahārakān /
KātySmṛ, 1, 831.1 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
Kāvyādarśa
KāvĀ, 1, 11.2 padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
KāvĀ, 1, 18.2 sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 17.1 vṛttadevādicaritaśaṃsi cotpādyavastu ca /
KāvyAl, 1, 26.1 vṛttam ākhyāyate tasyāṃ nāyakena svaceṣṭitam /
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 28, 15.2 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam //
KūPur, 2, 21, 28.1 api vidyākulairyuktā hīnavṛttā narādhamāḥ /
KūPur, 2, 26, 11.2 vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam //
KūPur, 2, 29, 32.1 evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
KūPur, 2, 31, 93.2 provāca vṛttamakhilaṃ bhagavān parameśvaraḥ //
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 37, 51.1 tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
Laṅkāvatārasūtra
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
Liṅgapurāṇa
LiPur, 1, 2, 21.1 saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca /
LiPur, 1, 8, 7.1 yogo nirodho vṛtteṣu cittasya dvijasattamāḥ /
LiPur, 1, 9, 48.2 pralayaścādhikāraś ca lokavṛttapravartanam //
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 39, 50.2 vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam //
LiPur, 1, 39, 50.2 vṛttena vṛttinā vṛttaṃ viśvātmā nirmame svayam //
LiPur, 1, 40, 44.1 adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam /
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
Matsyapurāṇa
MPur, 11, 65.1 aho vṛttamaho rūpamaho dhanamaho kulam /
MPur, 17, 13.1 śīlavṛttaguṇopetān vayorūpasamanvitān /
MPur, 26, 2.2 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca /
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 28, 10.1 puṃso ye nābhinandanti vṛttenābhijanena ca /
MPur, 28, 11.1 ye nainamabhijānanti vṛttenābhijanena ca /
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 42, 20.3 evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena //
MPur, 43, 20.2 nirargalāni vṛttāni śrūyante tasya dhīmataḥ //
MPur, 47, 71.2 tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran //
MPur, 48, 76.2 tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te //
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
MPur, 53, 51.1 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ /
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 165, 5.1 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva /
Nāradasmṛti
NāSmṛ, 2, 1, 164.2 bhinnavṛttāsamāvṛttajaḍatailikamūlikāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 112.2 lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
Suśrutasaṃhitā
Su, Nid., 7, 11.2 striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ //
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Cik., 24, 133.1 mukhamātraṃ samāsena sadvṛttasyaitadīritam /
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.19 vyaktavṛttam avyakte 'tidiśati tathā pradhānam /
Tantrākhyāyikā
TAkhy, 1, 277.1 sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 3, 18, 77.2 smārayāmāsa bhartāraṃ pūrvavṛttamaninditā //
ViPur, 4, 4, 8.1 sa tv asamañjaso bālo bālyād evāsadvṛtto 'bhūt //
ViPur, 6, 1, 31.2 asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ //
Viṣṇusmṛti
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
YāSmṛ, 3, 44.1 tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ /
YāSmṛ, 3, 139.2 pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ //
YāSmṛ, 3, 151.1 jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 31.2 yadvṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate //
BhāgPur, 4, 22, 5.2 tatra śīlavatāṃ vṛttamācaranmānayanniva //
Bhāratamañjarī
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 1, 186.2 yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt //
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 293.2 kukṣisthaṃ jīvayāmāsa vṛttaṃ cāsya tathāśṛṇot //
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 1, 487.1 ajñātavṛttastaṃ mohātpāpaśūle nyaveśayat /
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 7, 528.2 krodhādajñātavṛttena tasminsātyakinā hate //
BhāMañj, 8, 87.1 madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām /
BhāMañj, 13, 345.2 saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
BhāMañj, 13, 417.1 tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam /
BhāMañj, 13, 1051.2 pinākine dasyuvṛttaṃ vayasyāya nyavedayat //
BhāMañj, 13, 1407.2 śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam //
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
Garuḍapurāṇa
GarPur, 1, 51, 3.1 adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
Hitopadeśa
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Kathāsaritsāgara
KSS, 1, 3, 14.2 āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ //
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 2, 5, 168.2 prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ //
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 4, 1, 98.2 yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi //
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Narmamālā
KṣNarm, 2, 88.1 prāṅniyogivadhūvṛttaṃ jānannapi janaśrutam /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
NŚVi zu NāṭŚ, 6, 32.2, 114.0 anusaṃvedyamānasya vastuvṛttatvānupapatteḥ //
NŚVi zu NāṭŚ, 6, 32.2, 115.0 yacca vastuvṛttaṃ taddarśayiṣyāmaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 2.2, 15.0 upajātir vṛttam //
SarvSund zu AHS, Utt., 39, 53.2, 9.0 upajātisvāgate vṛtte //
SarvSund zu AHS, Utt., 39, 57.2, 3.0 upajātīndravajrāvṛtte //
SarvSund zu AHS, Utt., 39, 78.2, 5.0 indravajrāsvāgatāśālinyo vṛttāni //
SarvSund zu AHS, Utt., 39, 80.2, 3.0 pṛthvīvṛttam //
SarvSund zu AHS, Utt., 39, 103.2, 3.0 indravajrā vṛttam //
Skandapurāṇa
SkPur, 2, 19.1 devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 33.2 māyāvatī mukhavṛtte kaṇṭhe cāṣṭapurī tathā //
Āryāsaptaśatī
Āsapt, 2, 267.1 tava vṛttena guṇena ca samucitasampannakaṇṭhaluṭhanāyāḥ /
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Āsapt, 2, 595.1 surasapravartamānaḥ saṃghāṭo 'yaṃ samānavṛttānām /
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //
Haribhaktivilāsa
HBhVil, 3, 9.2 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham /
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 101.2 brāhmaṇe vṛttasampanne surūpe ca guṇānvite //
SkPur (Rkh), Revākhaṇḍa, 26, 116.1 brāhmaṇe vṛttasampanne prīyatāṃ me maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.1 jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 50, 12.1 śrutādhyayanasampannā ye dvijā vṛttatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 90, 112.1 sarvāṅgarucire vipre sadvṛtte ca priyaṃvade /
SkPur (Rkh), Revākhaṇḍa, 97, 16.2 mayā vijñāpitaṃ vṛttamaśeṣaṃ jñātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //
SkPur (Rkh), Revākhaṇḍa, 186, 31.1 śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 198, 11.2 tamapṛcchaṃstadā vṛttaṃ rakṣiṇastaṃ tapodhanam //