Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Vaikhānasadharmasūtra

Buddhacarita
BCar, 13, 5.2 śūnyastato 'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ //
Mahābhārata
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 3, 177, 25.2 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ /
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 36, 28.2 kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ //
MBh, 5, 36, 29.1 vṛttatastvavihīnāni kulānyalpadhanānyapi /
MBh, 5, 88, 22.1 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ /
MBh, 12, 35, 19.1 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam /
MBh, 12, 284, 31.2 svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ //
Rāmāyaṇa
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //