Occurrences

Baudhāyanaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 7.0 yonivṛttaṃ vidyā ca pramāṇam ity eke //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 1.0 yathā brahmacāriṇo vṛttam //
Arthaśāstra
ArthaŚ, 1, 18, 12.2 ityaparuddhavṛttam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 26.0 ṇer adhyayane vṛttam //
Carakasaṃhitā
Ca, Sū., 8, 17.2 tasmādātmahitaṃ cikīrṣatā sarveṇa sarvaṃ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam //
Ca, Sū., 8, 30.3 indriyopakrame 'dhyāye sadvṛttamakhilena ca //
Ca, Sū., 8, 33.2 tasmādvṛttamanuṣṭheyamidaṃ sarveṇa sarvadā //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 8, 48.6 svasthavṛttam etāvat sūtikāyāḥ //
Mahābhārata
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 168, 9.2 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat /
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 92, 8.2 krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat //
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 177, 32.1 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate /
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 281, 48.1 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam /
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 4, 46, 12.3 abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam //
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 30, 33.2 sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet //
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 91, 8.1 ucchidyate dharmavṛttam adharmo vartate mahān /
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 94, 13.2 bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 124, 53.2 pṛṣṭaścāha balaṃ viddhi yato vṛttam ahaṃ tataḥ /
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 160, 36.2 tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam //
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 283, 11.1 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 20.2 aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate //
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
Manusmṛti
ManuS, 2, 239.2 amitrād api sadvṛttam amedhyād api kāñcanam //
Rāmāyaṇa
Rām, Bā, 2, 32.1 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ /
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 3, 1.2 vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ //
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Ay, 35, 7.1 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam /
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 29.2 prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti //
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 20, 314.2 vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām //
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
Daśakumāracarita
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
Kirātārjunīya
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kumārasaṃbhava
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
Kāmasūtra
KāSū, 1, 1, 13.5 nāgarikavṛttam /
KāSū, 1, 1, 13.42 ekacāriṇīvṛttam /
KāSū, 1, 1, 13.44 sapatnīṣu jyeṣṭhāvṛttam /
KāSū, 1, 1, 13.45 kaniṣṭhāvṛttam /
KāSū, 1, 1, 13.46 punarbhūvṛttam /
KāSū, 1, 1, 13.47 durbhagāvṛttam /
KāSū, 1, 4, 19.6 iti nāgarakavṛttam //
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 5, 6, 16.14 ityantaḥpurikāvṛttam //
Kāvyādarśa
KāvĀ, 1, 11.2 padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
Kāvyālaṃkāra
KāvyAl, 1, 26.1 vṛttam ākhyāyate tasyāṃ nāyakena svaceṣṭitam /
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 28, 15.2 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam //
Liṅgapurāṇa
LiPur, 1, 2, 21.1 saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca /
LiPur, 1, 40, 44.1 adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam /
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
Matsyapurāṇa
MPur, 11, 65.1 aho vṛttamaho rūpamaho dhanamaho kulam /
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 165, 5.1 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva /
Suśrutasaṃhitā
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Tantrākhyāyikā
TAkhy, 1, 277.1 sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 200.2 yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam //
Kathāsaritsāgara
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 115.0 yacca vastuvṛttaṃ taddarśayiṣyāmaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 2.2, 15.0 upajātir vṛttam //
SarvSund zu AHS, Utt., 39, 80.2, 3.0 pṛthvīvṛttam //
SarvSund zu AHS, Utt., 39, 103.2, 3.0 indravajrā vṛttam //
Haribhaktivilāsa
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //