Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 22, 9.2 mayā hīnam ahīnārthaṃ sarvataḥ paripālaya //
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 48, 18.2 apāpā patinā tyaktā paripālyā mayā sadā //
Rām, Utt, 63, 10.2 prajāśca paripālyā hi kṣatradharmeṇa rāghava //
Rām, Utt, 64, 1.2 pramumoda sukhī rājyaṃ dharmeṇa paripālayan //
Rām, Utt, 78, 4.2 rājyaṃ caiva naravyāghra putravat paryapālayat //
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /