Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Ānandakanda
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
Buddhacarita
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
Mahābhārata
MBh, 1, 102, 15.2 janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ /
MBh, 1, 111, 3.2 ṛṣayastvapare cainaṃ putravat paryapālayan //
MBh, 1, 137, 16.29 paripālitaściraṃ kālaṃ phalakāle yathā drumaḥ /
MBh, 2, 13, 33.4 mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ //
MBh, 2, 51, 8.1 bhayaṃ pariharanmanda ātmānaṃ paripālayan /
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 54, 35.2 arañjayat prajā vīro dharmeṇa paripālayan //
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 203, 17.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 242, 12.2 samayaḥ paripālyo no yāvad varṣaṃ trayodaśam //
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 5, 34, 29.1 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet /
MBh, 5, 56, 5.1 drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ /
MBh, 5, 130, 28.1 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet /
MBh, 5, 135, 22.3 ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 170, 5.1 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan /
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 6, 22, 3.2 dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam //
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 7, 2, 13.2 mayā kurūṇāṃ paripālyam āhave balaṃ yathā tena mahātmanā tathā //
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 120, 47.2 atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan //
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 8, 23, 6.2 tathā tvam api rādheyaṃ sarvataḥ paripālaya //
MBh, 8, 32, 41.2 vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat //
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 9, 18, 34.2 tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya //
MBh, 9, 26, 3.1 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 25, 16.2 gomato dhaninaścaiva paripālyā viśeṣataḥ //
MBh, 12, 60, 14.1 nādhyāpayed adhīyīta prajāśca paripālayet /
MBh, 12, 64, 28.1 putravat paripālyāni liṅgadharmeṇa pārthivaiḥ /
MBh, 12, 67, 21.1 yaṃ pūjayema sambhūya yaśca naḥ paripālayet /
MBh, 12, 69, 63.2 etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ //
MBh, 12, 70, 29.2 anavāptaṃ ca lipseta labdhaṃ ca paripālayet //
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 72, 31.1 evaṃ dharmaṃ prayatnena kaunteya paripālayan /
MBh, 12, 72, 33.1 sa rājyam ṛddhimat prāpya dharmeṇa paripālayan /
MBh, 12, 78, 20.1 tapasvino me viṣaye pūjitāḥ paripālitāḥ /
MBh, 12, 83, 49.1 bhavataiva kṛtā rājan bhavatā paripālitāḥ /
MBh, 12, 86, 20.2 sāntvenopapradānena śiṣṭāṃśca paripālayet //
MBh, 12, 88, 4.1 grāme yān grāmadoṣāṃśca grāmikaḥ paripālayet /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 121, 7.1 kaśca pūrvāparam idaṃ jāgarti paripālayan /
MBh, 12, 122, 44.2 vyavasāyāt tatastejo jāgarti paripālayan //
MBh, 12, 131, 2.1 tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet /
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 133, 8.1 āraṇyakān pravrajitān brāhmaṇān paripālayan /
MBh, 12, 141, 3.2 paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 12, 178, 3.1 śrito mūrdhānam agnistu śarīraṃ paripālayan /
MBh, 12, 178, 5.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 12, 192, 108.1 svadharmaḥ paripālyaśca rājñām eṣa viniścayaḥ /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 309, 4.2 ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya //
MBh, 12, 309, 21.2 brāhmaṇyaṃ labhate jantustat putra paripālaya //
MBh, 12, 327, 34.2 paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā //
MBh, 12, 345, 12.2 kālaṃ parimitāhāro yathoktaṃ paripālayan //
MBh, 13, 8, 27.2 brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet //
MBh, 13, 10, 36.2 rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan //
MBh, 13, 33, 4.2 yathātmānaṃ yathā putrāṃstathaitān paripālayet //
MBh, 13, 58, 23.2 putravat paripālyāste namastebhyastathābhayam //
MBh, 13, 60, 18.1 putravaccāpi bhṛtyān svān prajāśca paripālaya /
MBh, 13, 96, 54.1 yaśca śāstram anudhyāyed ṛṣibhiḥ paripālitam /
MBh, 13, 99, 31.2 putravat paripālyāśca putrāste dharmataḥ smṛtāḥ //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 93, 31.1 bhavān hi paripālyo me sarvayatnair dvijottama /
MBh, 15, 1, 4.3 dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan //
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 9, 13.1 indriyāṇi ca sarvāṇi vājivat paripālaya /
MBh, 15, 14, 1.3 tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ /
MBh, 15, 15, 20.2 tathā duryodhanenāpi rājñā suparipālitāḥ //
MBh, 15, 15, 25.1 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ /
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
Manusmṛti
ManuS, 9, 247.2 deśān alabdhān lipseta labdhāṃś ca paripālayet //
Rāmāyaṇa
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 22, 9.2 mayā hīnam ahīnārthaṃ sarvataḥ paripālaya //
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 48, 18.2 apāpā patinā tyaktā paripālyā mayā sadā //
Rām, Utt, 63, 10.2 prajāśca paripālyā hi kṣatradharmeṇa rāghava //
Rām, Utt, 64, 1.2 pramumoda sukhī rājyaṃ dharmeṇa paripālayan //
Rām, Utt, 78, 4.2 rājyaṃ caiva naravyāghra putravat paryapālayat //
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /
Saundarānanda
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
Bodhicaryāvatāra
BoCA, 8, 91.1 hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ /
Daśakumāracarita
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Harivaṃśa
HV, 4, 15.2 yathāpradeśam adyāpi dharmeṇa paripālyate //
HV, 7, 47.2 pūrṇaṃ yugasahasraṃ hi paripālyā nareśvaraiḥ /
HV, 22, 18.2 yathāpradeśam adyāpi dharmeṇa paripālyate /
Kumārasaṃbhava
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
Kūrmapurāṇa
KūPur, 1, 5, 13.2 pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ //
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
Liṅgapurāṇa
LiPur, 1, 66, 22.1 nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā /
LiPur, 1, 70, 112.1 pūrṇaṃ yugasahasraṃ vai paripālyā maheśvaraiḥ /
LiPur, 2, 3, 29.1 ityājñāpya mahātejā rājyaṃ vai paryapālayat /
LiPur, 2, 5, 45.3 praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat //
LiPur, 2, 5, 153.1 aṃbarīṣaśca rājāsau paripālya ca medinīm /
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.1 kuta etat samutpannaṃ kena vā paripālyate /
Nāradasmṛti
NāSmṛ, 2, 1, 64.1 pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ /
NāSmṛ, 2, 18, 5.1 rājā tv avahitaḥ sarvān āśramān paripālayet /
Suśrutasaṃhitā
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 13.2 yathāpradeśam adyāpi dharmataḥ paripālyate //
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 4, 11, 13.1 teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā //
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 27, 10.2 nararatnamidaṃ subhru visrabdhā paripālaya //
Viṣṇusmṛti
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 336.1 puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan /
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 9.1 iti tasya vacaḥ pādmo bhagavān paripālayan /
Bhāratamañjarī
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
Hitopadeśa
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Narmamālā
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
Ānandakanda
ĀK, 1, 15, 327.1 tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 13.2 ambhonidhirvahati duḥsahavāḍavāgnimaṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Caurapañcaśikā
CauP, 1, 50.2 ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 36.2 kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat //
Haribhaktivilāsa
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 14, 5.2 vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam //
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 60, 35.1 tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 194, 70.1 iti saṃsthāpya tān viprān sā sthitā paryapālayat /