Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 403.0 anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni //
Divyāv, 2, 521.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 3, 8.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 4, 78.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam //
Divyāv, 6, 27.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam //
Divyāv, 6, 65.0 athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 69.0 anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 29.1 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 18, 62.1 tatra copāsako 'bhirūḍhaḥ //
Divyāv, 18, 144.1 upāsakenopalakṣitaḥ //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //