Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 73, 5.2 hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca //
Rām, Ay, 9, 20.1 maṇimuktāsuvarṇāni ratnāni vividhāni ca /
Rām, Ay, 9, 43.1 anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
Rām, Ay, 85, 41.1 suvarṇamaṇimuktena pravālena ca śobhitāḥ /
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ār, 33, 23.2 muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ //
Rām, Ār, 40, 29.3 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā //
Rām, Ār, 49, 11.1 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
Rām, Ār, 52, 15.1 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca /
Rām, Ār, 60, 28.1 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam /
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 42, 42.1 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ /
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 49, 24.1 tapanīyagavākṣāṇi muktājālāvṛtāni ca /
Rām, Su, 2, 50.1 vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ /
Rām, Su, 3, 9.1 maṇisphaṭikamuktābhir maṇikuṭṭimabhūṣitaiḥ /
Rām, Su, 7, 20.1 muktābhiśca pravālaiśca rūpyacāmīkarair api /
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 12, 23.1 muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ /
Rām, Su, 12, 33.2 maṇipravarasopānāṃ muktāsikataśobhitām //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 52, 10.1 tāni kāñcanajālāni muktāmaṇimayāni ca /
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Yu, 3, 13.2 maṇividrumavaidūryamuktāvicaritāntaraḥ //
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Yu, 116, 41.2 muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Yu, 116, 68.1 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam /
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //