Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 1, 31.0 taijasavad upalamaṇiśaṅkhamuktānām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
Arthaśāstra
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 11, 24.1 hemamaṇimuktāntaro 'pavartakaḥ //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 14, 12.1 muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Cik., 4, 79.1 vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām /
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 1, 4, 22.2 muktāvaiḍūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca //
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 68, 75.8 suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca /
MBh, 1, 77, 22.5 suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca /
MBh, 1, 105, 7.41 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham /
MBh, 1, 105, 17.1 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā /
MBh, 1, 110, 36.8 maṇimuktāpravālāni vasūni vividhāni ca /
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 124, 13.1 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam /
MBh, 1, 191, 13.2 muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca //
MBh, 1, 191, 16.4 muktāyuktasukarṇāśca saptabindulalāṭikāḥ /
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 1, 213, 46.4 muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ /
MBh, 2, 3, 29.2 mārutenaiva coddhūtair muktābindubhir ācitām /
MBh, 2, 27, 26.1 candanāguruvastrāṇi maṇimuktam anuttamam /
MBh, 2, 48, 30.1 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca /
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā /
MBh, 7, 2, 36.1 varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā /
MBh, 7, 42, 5.1 muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam /
MBh, 7, 58, 22.2 sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam //
MBh, 7, 73, 25.1 muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ /
MBh, 7, 88, 14.1 tapanīyamayair yoktrair muktājālavibhūṣitaiḥ /
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 15, 41.1 sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau /
MBh, 8, 55, 3.1 āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam /
MBh, 8, 68, 29.1 prakīrṇakā viprakīrṇāḥ kuthāś ca pradhānamuktātaralāś ca hārāḥ /
MBh, 8, 68, 30.1 maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni /
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 13, 20, 37.2 muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ /
MBh, 13, 61, 20.1 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca /
MBh, 13, 80, 23.1 nirmalābhiśca muktābhir maṇibhiśca mahādhanaiḥ /
MBh, 13, 109, 22.2 suvarṇamaṇimuktāḍhye kule mahati jāyate //
MBh, 13, 109, 59.2 vaiḍūryamuktākhacite vīṇāmurajanādite //
MBh, 13, 110, 52.2 maṇimuktāpravālaiśca mahārhair upaśobhitam //
MBh, 13, 110, 67.2 maṇimuktāpravālaiśca bhūṣitaṃ vaidyutaprabham /
MBh, 14, 57, 34.1 prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ /
Manusmṛti
ManuS, 9, 326.1 maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca /
ManuS, 11, 168.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ManuS, 12, 61.1 maṇimuktāpravālāni hṛtvā lobhena mānavaḥ /
Rāmāyaṇa
Rām, Bā, 73, 5.2 hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca //
Rām, Ay, 9, 20.1 maṇimuktāsuvarṇāni ratnāni vividhāni ca /
Rām, Ay, 9, 43.1 anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
Rām, Ay, 85, 41.1 suvarṇamaṇimuktena pravālena ca śobhitāḥ /
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Ār, 33, 23.2 muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ //
Rām, Ār, 40, 29.3 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā //
Rām, Ār, 49, 11.1 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam /
Rām, Ār, 52, 15.1 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca /
Rām, Ār, 60, 28.1 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam /
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 42, 42.1 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ /
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 49, 24.1 tapanīyagavākṣāṇi muktājālāvṛtāni ca /
Rām, Su, 2, 50.1 vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ /
Rām, Su, 3, 9.1 maṇisphaṭikamuktābhir maṇikuṭṭimabhūṣitaiḥ /
Rām, Su, 7, 20.1 muktābhiśca pravālaiśca rūpyacāmīkarair api /
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 12, 23.1 muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ /
Rām, Su, 12, 33.2 maṇipravarasopānāṃ muktāsikataśobhitām //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 52, 10.1 tāni kāñcanajālāni muktāmaṇimayāni ca /
Rām, Su, 52, 12.1 vajravidrumavaidūryamuktārajatasaṃhitān /
Rām, Yu, 3, 13.2 maṇividrumavaidūryamuktāvicaritāntaraḥ //
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Yu, 116, 41.2 muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Yu, 116, 68.1 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam /
Rām, Utt, 15, 30.2 muktājālapraticchannaṃ sarvakāmaphaladrumam //
Saundarānanda
SaundĀ, 8, 50.1 anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam /
Amarakośa
AKośa, 2, 370.1 hāro muktāvalī devacchando 'sau śatayaṣṭikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Sū., 24, 15.2 mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ //
AHS, Utt., 13, 22.1 vaiḍūryamuktāśaṅkhānāṃ tribhir bhāgair yutaṃ tataḥ /
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 39, 121.2 dhārayet sāmbukaṇikā muktākarpūramālikāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 16.2 muktāvidrumavajrendravaiḍūryasphaṭikādikam //
Bodhicaryāvatāra
BoCA, 2, 10.1 ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 43.1 duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam /
BKŚS, 5, 50.1 yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ /
BKŚS, 9, 3.2 pattracchedyam apaśyāmo muktāvayavasaṃkaram //
BKŚS, 10, 98.1 aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ /
BKŚS, 18, 310.1 pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ /
BKŚS, 18, 333.2 nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā //
BKŚS, 18, 341.1 yāś ca tāḥ śirasi nyastā muktāḥ pote nimajjati /
BKŚS, 18, 672.1 tasmān muktāpravālādisāraṃ sāgarasaṃbhavam /
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 22, 145.1 tau ca durbaddhasambandhau muktālohaguḍāv iva /
BKŚS, 22, 217.1 atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 16, 53.2 taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kumārasaṃbhava
KumSaṃ, 1, 42.1 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
KumSaṃ, 3, 53.2 muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
KumSaṃ, 6, 6.1 muktāyajñopavītāni bibhrato haimavalkalāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 510.1 maṇimuktāpravālānāṃ suvarṇarajatasya ca /
KātySmṛ, 1, 693.2 muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam //
Kūrmapurāṇa
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 2, 33, 6.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
Laṅkāvatārasūtra
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
Liṅgapurāṇa
LiPur, 1, 44, 20.2 muktādāmāvalambaṃ ca maṇiratnāvabhāsitam //
LiPur, 1, 71, 145.2 daśayojanavistīrṇaṃ muktājālair alaṃkṛtam //
LiPur, 1, 77, 84.2 muktādāmair vitānānte lambitastu sitairdhvajaiḥ //
LiPur, 1, 89, 59.2 maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam //
LiPur, 2, 25, 29.1 puṭadvayasamāyuktaṃ muktādyena prapūritam /
LiPur, 2, 25, 62.1 oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā //
LiPur, 2, 33, 2.1 śākhānāṃ vividhaṃ kṛtvā muktādāmādyalambanam /
Matsyapurāṇa
MPur, 105, 14.1 suvarṇamaṇimuktāśca yadi vānyatparigraham /
MPur, 106, 45.2 suvarṇamaṇimuktāḍhyakule jāyeta rūpavān //
MPur, 107, 6.2 suvarṇamaṇimuktāḍhye jāyate vipule kule //
MPur, 109, 23.1 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam /
MPur, 119, 18.0 muktāphalāni muktānāṃ tārāvigrahadhāriṇām //
MPur, 130, 20.2 muktākalāpairlambadbhir hasantīva śaśiśriyam //
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 133, 35.2 maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ //
MPur, 148, 93.2 muktājālapariṣkāro haṃso rajatanirmitaḥ //
MPur, 154, 480.1 muktājālapariṣkāraṃ jvalitauṣadhidīpitam /
MPur, 154, 585.2 ratnakiṅkiṇikājālaṃ lambamuktākalāpakam //
MPur, 162, 34.2 muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ //
MPur, 174, 12.2 śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ //
Meghadūta
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 11.2 muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām //
Megh, Uttarameghaḥ, 36.1 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Nāradasmṛti
NāSmṛ, 1, 2, 34.2 muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ //
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
Suśrutasaṃhitā
Su, Sū., 1, 32.1 pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ //
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Sū., 46, 329.2 muktāvidrumavajrendravaidūryasphaṭikādayaḥ //
Su, Cik., 17, 7.1 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca /
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Utt., 15, 26.2 vaidūryaṃ pulakaṃ muktām ayas tāmrarajāṃsi ca //
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Su, Utt., 18, 90.2 viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā //
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇusmṛti
ViSmṛ, 52, 10.1 maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Śatakatraya
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 17.1 sitātapatraṃ jagrāha muktādāmavibhūṣitam /
BhāgPur, 4, 9, 55.1 cūtapallavavāsaḥsraṅmuktādāmavilambibhiḥ /
BhāgPur, 4, 25, 15.1 nīlasphaṭikavaidūryamuktāmarakatāruṇaiḥ /
Bhāratamañjarī
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
BhāMañj, 5, 118.2 mlānīkaroti niḥśvāsaiḥ kīrtimuktāvalīṃ muhuḥ //
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 8, 196.1 kirīṭakhaṇḍe patite muktāratnāṭṭahāsini /
BhāMañj, 10, 17.2 vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam //
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
Garuḍapurāṇa
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Kathāsaritsāgara
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 2, 75.2 svalpaṃ sa mene svādhīnaṃ muktākastūrikādyapi //
KSS, 4, 2, 76.1 tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 96.1 prāpya svapallīm ādāya muktāmṛgamadādikam /
Kālikāpurāṇa
KālPur, 53, 33.1 muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 50.1 mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /
Rasahṛdayatantra
RHT, 10, 5.2 muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //
Rasamañjarī
RMañj, 3, 101.0 muktāvidrumavajrendravaidūryasphaṭikādikam //
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
RMañj, 8, 11.2 śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet /
Rasaratnasamuccaya
RRS, 4, 69.1 muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
RRS, 13, 30.2 tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam //
Rasaratnākara
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, V.kh., 17, 64.1 vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /
RRĀ, V.kh., 18, 167.2 mardayellolayettena muktācūrṇaṃ suśobhanam //
RRĀ, V.kh., 19, 29.1 muktāśuktiṃ samādāya jalaśuktimathāpi vā /
Rasendracintāmaṇi
RCint, 7, 66.2 maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
Rasendracūḍāmaṇi
RCūM, 13, 12.1 vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
Rasendrasārasaṃgraha
RSS, 1, 72.1 sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet /
RSS, 1, 357.2 maṇimuktāpravālāni yāmaikena ca śodhayet //
Rasārṇava
RArṇ, 2, 70.1 śvetacāmarayormadhye muktāchattreṇa śobhitām /
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
Rājanighaṇṭu
RājNigh, 13, 151.1 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 27.1 tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ /
Skandapurāṇa
SkPur, 13, 65.2 bhāsvatsphaṭikabhittībhir muktāhārapralambitā //
SkPur, 23, 13.2 muktādāmāvalambaṃ ca maṇiratnāvabhāsitam //
Tantrāloka
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
Ānandakanda
ĀK, 1, 2, 123.2 māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ //
ĀK, 1, 2, 149.1 śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām /
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 15, 404.1 tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam /
ĀK, 1, 19, 101.2 karpūramuktākusumamālāmalayajojjvalaiḥ //
ĀK, 1, 19, 135.1 pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ /
ĀK, 1, 19, 142.2 karpūramallikāmuktāmālābhir madhuraiḥ priye //
ĀK, 1, 19, 171.1 muktāmālāpariṣkāraḥ sugandhośīralepitaḥ /
ĀK, 2, 8, 15.2 muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
ĀK, 2, 8, 16.1 muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 2, 121.1 uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 41.1, 3.0 śuktiḥ muktāprabhavo jantuḥ ūdraḥ jalabiḍālaḥ kumbhīraḥ ghaṭikāvān culukī śuśu iti khyātaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 19.1 guṇāḍhyavyāsavālmīkisūktimuktārṇaveṣu ca /
Śyainikaśāstra, 6, 2.2 muktājālairivorusthapakṣarājibhirañjitān //
Śyainikaśāstra, 7, 7.1 tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 89.1 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /
ŚdhSaṃh, 2, 11, 91.2 uktamākṣikavanmuktāḥ pravālāni ca mārayet //
ŚdhSaṃh, 2, 12, 108.1 kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /
ŚdhSaṃh, 2, 12, 267.2 sūto vajram ahir muktā tāraṃ hemāsitābhrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇimuktāpravālānīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.3 śvetamāhlādakaṃ svacchaṃ muktāyāśca guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 39.1 yathā ca vardhate muktā tathā maulyaṃ ca vardhate /
AgRPar, 1, 39.2 kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate //
Bhāvaprakāśa
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
BhPr, 6, 8, 184.1 mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /
Caurapañcaśikā
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
CauP, 1, 20.1 adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 4, 58.2 maṇivajrapravālānāṃ muktāśaṅkhopalasya ca /
HBhVil, 5, 207.1 taddhāmavilasanmuktābaddhahāropaśobhitam /
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
HBhVil, 5, 213.2 muktābaddheti vā pāṭhaḥ /
HBhVil, 5, 306.1 snigdhā śyāmā tathā muktāmāyā vā samacakrikā /
Haṃsadūta
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 46.1 tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham /
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 142.1 pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /
KaiNigh, 2, 143.2 arkendukāntamaṇayau muktāmarakatādayaḥ //
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 1, 63.1 muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
Mugdhāvabodhinī
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 89.2, 4.0 paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 5.2 kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām //
SkPur (Rkh), Revākhaṇḍa, 146, 18.1 suvarṇamaṇimuktāḍhye kule jāyeta rūpavān /
Yogaratnākara
YRā, Dh., 316.2 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet //
YRā, Dh., 320.1 uktamākṣikavanmuktāpravālāni ca mārayet /