Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.2 tān sāvitrīparibhraṣṭān vrātyān āhur manīṣiṇaḥ /
Avadānaśataka
AvŚat, 13, 1.3 te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ /
Carakasaṃhitā
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Mahābhārata
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 41, 26.2 chinnamūlān paribhraṣṭān kālopahatacetasaḥ /
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 68, 9.1 viṣamasthena mūḍhena paribhraṣṭasukhena ca /
MBh, 3, 178, 12.2 manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate //
MBh, 3, 238, 16.2 ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham //
MBh, 3, 247, 44.2 rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi //
MBh, 5, 17, 6.2 paribhraṣṭaḥ kathaṃ svargānnahuṣaḥ pāpaniścayaḥ //
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 70, 40.2 yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ //
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 12, 163, 5.1 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ /
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 192, 71.2 svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi //
MBh, 12, 280, 4.1 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati /
MBh, 12, 324, 1.3 kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ //
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 131, 9.2 brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate //
MBh, 13, 131, 12.2 brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate //
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
Manusmṛti
ManuS, 10, 20.2 tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet //
Rāmāyaṇa
Rām, Ār, 31, 17.2 na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ //
Rām, Ār, 31, 18.2 evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ //
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Su, 14, 23.2 rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm //
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 103, 20.1 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā /
Saundarānanda
SaundĀ, 11, 42.2 śibiḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram //
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 4, 6.1 jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ /
Daśakumāracarita
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Divyāvadāna
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 17, 455.1 sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Kātyāyanasmṛti
KātySmṛ, 1, 811.1 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
Kūrmapurāṇa
KūPur, 1, 34, 35.1 tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
KūPur, 1, 34, 40.2 tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet //
KūPur, 1, 35, 35.2 māheśvarāt paribhraṣṭā sarvapāpaharā śubhā //
KūPur, 1, 36, 5.1 tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
KūPur, 1, 36, 12.2 tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ //
KūPur, 2, 38, 18.1 tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
KūPur, 2, 39, 93.1 tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
KūPur, 2, 44, 126.1 tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
Liṅgapurāṇa
LiPur, 1, 40, 71.1 varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ /
LiPur, 1, 66, 78.1 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ /
Matsyapurāṇa
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 107, 16.1 paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ /
MPur, 107, 18.2 tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ //
MPur, 144, 73.1 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Tantrākhyāyikā
TAkhy, 1, 260.1 atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Viṣṇupurāṇa
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
Bhāratamañjarī
BhāMañj, 1, 211.1 aparibhraṣṭakaumārā gandhakālī munervarāt /
BhāMañj, 1, 1093.2 mṛṣāvādaparibhraṣṭā paścāttāpaṃ yayau pṛthā //
BhāMañj, 5, 22.1 aho dūraparibhraṣṭamānaṃ masṛṇamucyate /
Garuḍapurāṇa
GarPur, 1, 105, 26.2 patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī //
Hitopadeśa
Hitop, 1, 128.4 nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ //
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Kathāsaritsāgara
KSS, 3, 4, 377.2 tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau //
KSS, 4, 1, 91.1 sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
KSS, 5, 3, 169.2 martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam //
Haribhaktivilāsa
HBhVil, 4, 13.2 śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati //
HBhVil, 4, 14.2 nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ /
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 23.1 krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ /
HBhVil, 5, 212.1 svargād iva paribhraṣṭakanyakāśataveṣṭitam /
HBhVil, 5, 213.8 svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 6.1 janmakarmaparibhraṣṭaḥ saṃdhyopāsanavarjitaḥ /
ParDhSmṛti, 12, 32.1 agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 35.2 tataḥ svargātparibhraṣṭo jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 21, 41.2 tataḥ svargātparibhraṣṭo rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 38, 35.1 keśabhāraparibhraṣṭā kācidevāsanotthitā /
SkPur (Rkh), Revākhaṇḍa, 146, 17.2 tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 11.1 tataḥ svargātparibhraṣṭo jāyate vimale kule /