Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 45, 3.2 so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan //
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 5, 21, 7.2 abhūd u prārthas takmā sa u no mṛḍayiṣyati //
AVP, 12, 1, 3.1 takman sārthinam icchasva vaśī san mṛḍayāsi naḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.2 mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi //
AVŚ, 1, 26, 4.1 suṣūdata mṛḍata mṛḍayā nas tanūbhyo /
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
Jaiminīyabrāhmaṇa
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 5.1 yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
TS, 2, 1, 11, 6.4 imam me varuṇa śrudhī havam adyā ca mṛḍaya /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 5, 1, 2.2 śivā śaravyā yā tava tayā no rudra mṛḍaya //
TS, 4, 5, 1, 10.3 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Ṛgveda
ṚV, 1, 12, 9.2 tasmai pāvaka mṛḍaya //
ṚV, 1, 23, 12.2 maruto mṛḍayantu naḥ //
ṚV, 1, 25, 19.1 imam me varuṇa śrudhī havam adyā ca mṛḍaya /
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 2, 29, 2.2 abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḍayatāparaṃ ca //
ṚV, 2, 41, 11.1 indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 6, 45, 17.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 7, 87, 7.1 yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ /
ṚV, 7, 89, 1.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 2.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 3.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 7, 89, 4.2 mṛᄆā sukṣatra mṛᄆaya //
ṚV, 8, 6, 25.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 44, 28.2 tasmai pāvaka mṛᄆaya //
ṚV, 8, 45, 31.2 mā tat kar indra mṛᄆaya //
ṚV, 8, 45, 33.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 80, 1.2 tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 2.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 8, 93, 27.2 stotṛbhya indra mṛᄆaya //
ṚV, 8, 93, 28.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 29.2 yad indra mṛᄆayāsi naḥ //
ṚV, 8, 93, 30.2 yad indra mṛᄆayāsi naḥ //
ṚV, 9, 61, 5.2 tebhir naḥ soma mṛᄆaya //
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 59, 6.2 jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti //
ṚV, 10, 66, 3.2 rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ //
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.2 mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 15, 15.2 sattvaṃ viṣṭabhya virajaṃ svānāṃ no mṛḍayan vṛṣaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //