Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 70, 33.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MBh, 1, 111, 16.2 pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati /
MBh, 2, 12, 11.1 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati /
MBh, 2, 19, 46.1 viśeṣavāṃśca satataṃ kṣatriyaḥ śriyam archati /
MBh, 2, 58, 18.2 garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati /
MBh, 3, 2, 37.1 yathaidhaḥ svasamutthena vahninā nāśam ṛcchati /
MBh, 3, 30, 42.2 iha sammānam ṛcchanti paratra ca śubhāṃ gatim //
MBh, 3, 31, 41.1 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 53, 7.1 vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati /
MBh, 3, 157, 48.2 sarvān ārchan mahābāhur balavān satyavikramaḥ //
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 3, 202, 19.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 3, 269, 11.1 rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ /
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 4, 31, 18.2 trigartānāṃ suśarmāṇam ārchad rukmarathaṃ raṇe //
MBh, 4, 50, 1.3 anīkena yathāsvena śarair ārchanta pāṇḍavam //
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 6, BhaGī 2, 72.2 sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati //
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, 43, 12.2 ānarchatuḥ śarair ghorais takṣamāṇau parasparam //
MBh, 6, 43, 36.2 śarair bahubhir ānarchat siṃhanādam athānadat //
MBh, 6, 43, 65.2 śarair bahubhir ānarchad dārayann iva sarvaśaḥ //
MBh, 6, 45, 10.2 viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham //
MBh, 6, 45, 31.2 pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ //
MBh, 6, 48, 41.1 gāṅgeyastu raṇe pārtham ānarchannavabhiḥ śaraiḥ /
MBh, 6, 48, 47.1 arjunaḥ pañcaviṃśatyā bhīṣmam ārchacchitaiḥ śaraiḥ /
MBh, 6, 50, 5.1 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm /
MBh, 6, 50, 99.2 tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā //
MBh, 6, 58, 28.2 śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau /
MBh, 6, 68, 2.2 rājñaścānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ //
MBh, 6, 68, 25.2 śarair bahubhir ānarchat pitaraṃ te janeśvara //
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 78, 51.1 kṛtavarmā raṇe bhīmaṃ śarair ārchanmahāratham /
MBh, 6, 78, 53.2 nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ //
MBh, 6, 84, 18.2 śarair bahubhir ānarchad bhīmasenaṃ mahābalam //
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 6, 113, 44.2 bahudhā bhīṣmam ānarchanmārgaṇaiḥ kṛtamārgaṇāḥ //
MBh, 6, 113, 49.2 kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 10.2 ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ //
MBh, 7, 24, 20.1 vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām /
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 29, 2.2 ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau //
MBh, 7, 67, 36.1 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam /
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 43.1 vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām /
MBh, 7, 110, 12.2 bhīmo dhanaṃjayānveṣī kastam archejjijīviṣuḥ //
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 8, 10, 17.2 sārathiṃ tribhir ānarchad dhvajam ekeṣuṇā tataḥ //
MBh, 8, 12, 54.2 taṃ sāśvasūtadhvajam ekavīram āvṛtya saṃśaptakasainyam ārchat //
MBh, 8, 18, 5.2 sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata //
MBh, 8, 53, 8.1 ratharṣabhaḥ kṛtavarmāṇam ārchan mādrīputro nakulaś citrayodhī /
MBh, 8, 53, 8.2 pāñcālānām adhipo yājñaseniḥ senāpatiṃ karṇam ārchat sasainyam //
MBh, 8, 55, 54.2 caturbhiḥ sārathiṃ hy ārchad bhīmaṃ pañcabhir eva ca //
MBh, 8, 55, 63.3 śaraiś ca bahudhā rājan bhīmam ārchat samantataḥ //
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 12, 15, 55.2 na tena bhrūṇahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 35, 19.2 na tena brahmahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 56, 30.2 na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati //
MBh, 12, 71, 12.2 ato 'nyathā narapatir bhayam ṛcchatyanuttamam //
MBh, 12, 120, 5.2 madhyasthaḥ sattvam ātiṣṭhaṃstathā vai sukham ṛcchati //
MBh, 12, 123, 14.3 sa dharmārthaparityāgāt prajñānāśam ihārchati //
MBh, 12, 159, 59.1 śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati /
MBh, 12, 190, 6.2 yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati //
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 231, 8.1 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 238, 7.2 anīśvaraḥ praśāntātmā tato 'rchatyamṛtaṃ padam //
MBh, 12, 245, 9.2 krodhalobhau tu tatrāpi kṛtvā vyasanam archati //
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 310, 8.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 13, 63, 13.2 bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati //
MBh, 13, 73, 6.2 yāvad dāne phalaṃ tasyāstāvannirayam ṛcchati //
MBh, 13, 74, 21.2 śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārchati //
MBh, 13, 89, 10.1 mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam /
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 134, 27.2 pravaktṝn pṛcchate yo 'nyān sa vai nā padam archati //
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //