Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 5, 4, 10.5 yo maitasyā diśo abhidāsād agniṃ sā ṛcchatu /
MS, 1, 5, 4, 10.7 yo maitasyā diśo abhidāsād indraṃ sā ṛcchatu /
MS, 1, 5, 4, 10.9 yo maitasyā diśo abhidāsān marutaḥ sā ṛcchatu /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 4, 10.13 yo maitasyā diśo abhidāsāt somaṃ sā ṛcchatu /
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati vā eṣa devān ya enānt sadadi yācatīti //
MS, 2, 1, 3, 21.0 durabhi vā etam ārad yam abhiśaṃsanti //
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 1, 4, 10.0 teṣāṃ vai somaṃ yaśa ārchat //
MS, 2, 1, 4, 57.0 devatā vā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 1, 4, 59.0 atra vai sāpi devatā yām ārat //
MS, 2, 7, 9, 5.2 iyarti dhūmam aruṣo bharibhrad uñ śukreṇa śociṣā dyām inakṣan //
MS, 2, 7, 17, 9.4 mayuṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.9 gauraṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.10 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.15 gavayaṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.16 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.3 meṣaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.4 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.10 śarabhaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.11 yaṃ dviṣmas taṃ te śug ṛcchatu //
MS, 2, 10, 1, 1.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 3, 1, 8, 2.0 yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //