Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Rasaratnākara
Bhāvaprakāśa
Gūḍhārthadīpikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 6.1 jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca /
AHS, Utt., 28, 44.1 aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam /
Matsyapurāṇa
MPur, 146, 9.2 vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune //
Suśrutasaṃhitā
Su, Sū., 46, 499.2 ajīrṇaṃ kecidicchanti caturthaṃ rasaśeṣataḥ //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Utt., 64, 13.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Su, Utt., 64, 31.1 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 94.1 ajīrṇaṃ cetpacedyantre kacchapākhye viḍānvitam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 45.1 amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.3 ajīrṇaṃ śambhubījaṃ tu sūtakaṃ yastu jārayet /