Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
Ṛgveda
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
Mahābhārata
MBh, 1, 82, 1.2 svargataḥ sa tu rājendro nivasan devasadmani /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 13, 17, 165.2 mahatā tapasā prāptastaṇḍinā brahmasadmani //
Rāmāyaṇa
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Su, 53, 25.2 agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani //
Kumārasaṃbhava
KumSaṃ, 6, 48.1 te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ /
Matsyapurāṇa
MPur, 36, 1.2 svargatastu sa rājendro nyavasaddevasadmani /
Suśrutasaṃhitā
Su, Cik., 25, 29.2 saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne //
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Śatakatraya
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
Kathāsaritsāgara
KSS, 1, 3, 56.2 uvāsālakṣitastatra putrakaḥ śīrṇasadmani //
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 4, 1, 62.1 ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 5, 391.3 kalpakoṭisahasrāṇi ramate viṣṇusadmani //