Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Kāvyālaṃkāra
Kathāsaritsāgara
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 219, 14.0 prajāpatir ha khalu vā ūrdhvasadma //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
Ṛgveda
ṚV, 1, 38, 10.1 adha svanān marutāṃ viśvam ā sadma pārthivam /
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
Mahābhārata
MBh, 1, 223, 18.1 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 105, 23.3 gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye //
Rāmāyaṇa
Rām, Ay, 59, 13.2 babhūva naradevasya sadma diṣṭāntam īyuṣaḥ //
Amarakośa
AKośa, 2, 24.2 gṛhaṃ gehodavasitaṃ veśma sadma niketanam //
Kāvyālaṃkāra
KāvyAl, 6, 10.2 dārubhittibhuvo'tītya kimanyat sadma kalpyate //
Kathāsaritsāgara
KSS, 3, 4, 324.2 tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham //
Kokilasaṃdeśa
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /