Occurrences

Kauṣītakibrāhmaṇa
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 2.1 agne mahāṃ asi brāhmaṇa bhārateti /
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
Ṛgveda
ṚV, 2, 7, 1.1 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara /
ṚV, 2, 7, 5.1 tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ /
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 1, 63.45 tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ /
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 53, 10.3 prītimāṃścābhavad rājā bhārato janamejayaḥ //
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 1, 56, 31.1 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 56, 32.42 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 57, 70.7 kṛtopanayano vyāso yājñavalkyena bhārata /
MBh, 1, 57, 99.3 tato duḥśāsanaścaiva duḥsahaścāpi bhārata /
MBh, 1, 57, 99.5 jayaḥ satyavrataścaiva purumitraśca bhārata /
MBh, 1, 58, 40.2 saṃnidhau lokapālānāṃ sarveṣām eva bhārata //
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 59, 14.2 ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata //
MBh, 1, 59, 19.1 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 59, 21.1 catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata /
MBh, 1, 59, 29.2 asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata //
MBh, 1, 59, 44.1 atastu bhūtānyanyāni kīrtayiṣyāmi bhārata /
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 65.3 vimalām api bhadraṃ te amalām api bhārata /
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 61, 66.1 mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata /
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 68, 17.4 tasyopabhogasaktasya strīṣu cānyāsu bhārata /
MBh, 1, 69, 37.1 taṃ viśodhya tadā rājā devadūtena bhārata /
MBh, 1, 69, 43.4 vāsobhir annapānaiśca pūjayāmāsa bhārata /
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 69, 51.2 teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 70, 34.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata //
MBh, 1, 71, 21.2 ārādhayann upādhyāyaṃ devayānīṃ ca bhārata //
MBh, 1, 71, 23.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 76, 6.6 gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata /
MBh, 1, 78, 1.12 cintayāmāsa duḥkhārtā śarmiṣṭhāṃ prati bhārata //
MBh, 1, 80, 25.3 devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 89, 26.2 ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata /
MBh, 1, 89, 27.3 ṣaṭ putrān so 'pyajanayat tisṛṣu strīṣu bhārata //
MBh, 1, 89, 32.4 abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca //
MBh, 1, 89, 34.3 te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam //
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 89, 51.8 pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata /
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 93, 42.2 dyau rājan mānuṣe loke ciraṃ vatsyati bhārata /
MBh, 1, 93, 46.1 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ /
MBh, 1, 94, 7.2 prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 94, 52.3 śarīrajena tīvreṇa dahyamāno 'pi bhārata //
MBh, 1, 94, 57.1 apatyaṃ nastvam evaikaḥ kule mahati bhārata /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 61.5 apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 94, 68.2 abravīccainam āsīnaṃ rājasaṃsadi bhārata /
MBh, 1, 94, 69.3 kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata //
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 94.2 babhūva duḥkhito rājā cirarātrāya bhārata /
MBh, 1, 96, 6.8 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata /
MBh, 1, 96, 6.11 kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaścukrodha bhārata /
MBh, 1, 96, 19.1 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 96, 24.2 kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati //
MBh, 1, 97, 1.3 putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata /
MBh, 1, 97, 9.2 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 97, 11.1 rājye caivābhiṣicyasva bhāratān anuśādhi ca /
MBh, 1, 97, 22.3 ātmanaśca hitaṃ tāta priyaṃ ca mama bhārata //
MBh, 1, 99, 3.13 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata /
MBh, 1, 99, 3.16 bāla eva gataḥ svargaṃ bhārato bharatarṣabha /
MBh, 1, 99, 3.18 rūpayauvanasampanne putrakāme ca bhārata /
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 99, 11.8 tatastadā mahātmā sa kanyāyāṃ mayi bhārata /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 100, 15.3 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata //
MBh, 1, 103, 10.2 tato gāndhārarājasya preṣayāmāsa bhārata //
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 103, 16.2 tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata /
MBh, 1, 106, 3.2 śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata //
MBh, 1, 107, 25.2 duryodhane jātamātre dikṣu sarvāsu bhārata /
MBh, 1, 107, 28.1 vākyasyaitasya nidhane dikṣu sarvāsu bhārata /
MBh, 1, 107, 31.2 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 108, 18.1 duḥśalāṃ samaye rājā sindhurājāya bhārata /
MBh, 1, 109, 11.1 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata /
MBh, 1, 109, 21.2 asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata //
MBh, 1, 111, 2.2 svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata //
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 114, 8.4 tataḥ kuntīm abhikramya śaśāsātīva bhārata /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 114, 21.2 sūryeṇa saha dharmātmā paryavartata bhārata //
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 115, 28.28 kāśyapaḥ kṛtavān sarvam upākarma ca bhārata /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 116, 22.54 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 117, 23.13 eṣa duryodhanaṃ kīrtyā bhāratāṃśca vijeṣyati /
MBh, 1, 118, 6.2 vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata /
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 119, 9.2 ambike tava putrasya durnayāt kila bhāratāḥ /
MBh, 1, 119, 11.2 vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata //
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 124, 1.2 kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata /
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 125, 26.1 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata /
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 126, 15.3 dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata /
MBh, 1, 126, 20.1 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata /
MBh, 1, 127, 21.1 arjuneti janaḥ kaścit kaścit karṇeti bhārata /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 128, 4.41 śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 129, 4.2 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 12.2 teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata /
MBh, 1, 129, 18.25 kathayāṃcakrire teṣāṃ guṇān saṃsatsu bhārata /
MBh, 1, 129, 18.48 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata /
MBh, 1, 130, 1.35 yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata /
MBh, 1, 130, 12.2 tadā kuntī sahāpatyā punar eṣyati bhārata //
MBh, 1, 136, 6.1 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata /
MBh, 1, 137, 16.57 tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata /
MBh, 1, 137, 16.85 bhīmasenaśca durdharṣo mādrīputrau ca bhārata //
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 138, 12.1 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata /
MBh, 1, 140, 12.2 tathā saṃjalpatastasya bhīmasenasya bhārata /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 145, 9.2 bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata //
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 150, 27.5 kuntī praviśya tān sarvān sāntvayāmāsa bhārata //
MBh, 1, 151, 7.1 bhīmasenastu tacchrutvā prahasann iva bhārata /
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 152, 4.1 tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata /
MBh, 1, 152, 5.1 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata /
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 1, 155, 43.4 sadṛśī pāṇḍuputrasya arjunasyeti bhārata /
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 163, 23.7 pauravā ājamīḍhāśca bhāratā bharatarṣabha /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 166, 15.1 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 167, 6.3 sā vipāśeti vikhyātā nadī lokeṣu bhārata /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 1, 174, 6.2 taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata //
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 12.3 tacchrutvā pārthivāḥ sarve samīyustatra bhārata //
MBh, 1, 176, 29.34 dhṛṣṭadyumno yayāvagre hayam āruhya bhārata /
MBh, 1, 181, 24.3 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 187, 32.2 te sametya tataḥ sarve kathayanti sma bhārata /
MBh, 1, 192, 7.9 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata /
MBh, 1, 192, 18.2 abravīt paramaprīto diṣṭyā diṣṭyeti bhārata //
MBh, 1, 195, 3.2 tathā kurūṇāṃ sarveṣām anyeṣām api bhārata //
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 196, 3.2 bahulaṃ ratnam ādāya teṣām arthāya bhārata //
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 196, 12.2 vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata //
MBh, 1, 197, 6.1 dharme cānavamau rājan satyatāyāṃ ca bhārata /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 197, 22.1 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata /
MBh, 1, 198, 4.2 tayā ca devarūpiṇyā kṛṣṇayā saha bhārata //
MBh, 1, 198, 7.5 sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata /
MBh, 1, 198, 10.1 dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata /
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 199, 11.18 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata /
MBh, 1, 199, 13.1 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata /
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 206, 8.1 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata /
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 207, 5.1 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata /
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 208, 19.2 yaugapadyena taṃ vipram abhyagacchāma bhārata //
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 211, 7.2 anugamyamāno gandharvair acarat tatra bhārata //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.39 tatastu yādavāḥ sarve mantrayanti sma bhārata /
MBh, 1, 212, 1.188 vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata /
MBh, 1, 212, 1.189 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata /
MBh, 1, 212, 1.198 tataḥ sarvadaśārhāṇām antardvīpe tu bhārata /
MBh, 1, 212, 1.319 yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata /
MBh, 1, 212, 5.3 mṛgayāvyapadeśena yaugapadyena bhārata //
MBh, 1, 213, 42.7 kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata /
MBh, 1, 213, 46.5 pravālānāṃ sahasraṃ ca tathānyān api bhārata /
MBh, 1, 213, 57.1 vāsudevastu pārthena tatraiva saha bhārata /
MBh, 1, 213, 57.4 vyacarad yamunākūle pārthena saha bhārata /
MBh, 1, 214, 12.3 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata /
MBh, 1, 214, 17.2 āmantrya dharmarājānam anujñāpya ca bhārata /
MBh, 1, 214, 20.2 yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata /
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 216, 34.1 dahyatastasya vibabhau rūpaṃ dāvasya bhārata /
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 1, 218, 38.2 yugāntasamarūpāṇi bhūtotsādāya bhārata //
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 219, 38.2 pratyuvāca mayaṃ pārtho jīvayann iva bhārata /
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 1, 220, 7.1 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata /
MBh, 1, 220, 18.1 tasmin gate mahābhāge lapitāṃ prati bhārata /
MBh, 1, 224, 7.2 lapitā pratyuvācedaṃ sāsūyam iva bhārata //
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 2, 2, 19.4 yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata /
MBh, 2, 3, 3.2 āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata /
MBh, 2, 3, 16.1 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata /
MBh, 2, 4, 4.2 puṇyāhaghoṣastatrāsīd divaspṛg iva bhārata //
MBh, 2, 5, 1.3 mahatsu copaviṣṭeṣu gandharveṣu ca bhārata /
MBh, 2, 5, 12.2 tathā saṃdhāya karmāṇi aṣṭau bhārata sevase //
MBh, 2, 5, 64.2 tvaṃ karmasvanurūpeṣu niyojayasi bhārata //
MBh, 2, 5, 95.1 vyutpanne kaccid āḍhyasya daridrasya ca bhārata /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 7, 19.2 bhago viśve ca sādhyāśca śukro manthī ca bhārata /
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 2, 8, 32.1 prabhāsantī jvalantīva tejasā svena bhārata /
MBh, 2, 9, 6.1 yasyām āste sa varuṇo vāruṇyā saha bhārata /
MBh, 2, 9, 21.2 palvalāni taḍāgāni dehavantyatha bhārata //
MBh, 2, 10, 9.2 divyatānena gītāni gānti divyāni bhārata //
MBh, 2, 10, 17.2 vṛkṣavāsyaniketaśca cīravāsāśca bhārata //
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 11, 9.1 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 16.11 āyurvedastathāṣṭāṅgo dehavāṃstatra bhārata /
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 2, 11, 27.2 ardhamāsāśca māsāśca ṛtavaḥ ṣaṭ ca bhārata //
MBh, 2, 11, 30.5 vairājāśca mahābhāgā agniṣvāttāśca bhārata /
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 66.2 rājasūyaṃ kratuśreṣṭham āharasveti bhārata /
MBh, 2, 11, 73.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata //
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 14.2 sa vācā praṇatastasya karmaṇā caiva bhārata //
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 60.2 kṣatre samrājam ātmānaṃ kartum arhasi bhārata /
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 24.7 bhrāmayitvā śataguṇam ekonaṃ yena bhārata /
MBh, 2, 17, 25.5 tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata //
MBh, 2, 19, 21.2 yuyutsavaḥ praviviśur jarāsaṃdhena bhārata //
MBh, 2, 19, 31.2 apyardharātre nṛpatiḥ pratyudgacchati bhārata //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 22, 52.2 dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata //
MBh, 2, 22, 57.1 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata /
MBh, 2, 25, 1.2 sa śvetaparvataṃ vīraḥ samatikramya bhārata /
MBh, 2, 25, 13.2 tad bravīhi kariṣyāmo vacanāt tava bhārata //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 8.1 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata /
MBh, 2, 28, 31.1 pramukhe sarvasainyasya bhītodvignasya bhārata /
MBh, 2, 30, 43.2 dīkṣayāṃcakrire viprā rājasūyāya bhārata //
MBh, 2, 30, 51.1 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata /
MBh, 2, 31, 4.1 digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata /
MBh, 2, 31, 14.1 śiśupālo mahāvīryaḥ saha putreṇa bhārata /
MBh, 2, 33, 22.2 kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata //
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 37, 15.2 bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata //
MBh, 2, 38, 39.2 bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata //
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 39, 14.1 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata /
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 2, 45, 31.1 muhur muhuḥ praṇadatastasya śaṅkhasya bhārata /
MBh, 2, 45, 37.1 aham akṣeṣvabhijñātaḥ pṛthivyām api bhārata /
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 46, 28.2 sapatnenāvahāso hi sa māṃ dahati bhārata //
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 47, 2.2 phalato bhūmito vāpi pratipadyasva bhārata //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 48, 42.1 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata /
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 49, 20.2 śatānyanaḍuhāṃ pañca dvijamukhyeṣu bhārata //
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 2, 49, 24.2 kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 55, 17.1 samavetān hi kaḥ pārthān pratiyudhyeta bhārata /
MBh, 2, 56, 10.2 yataḥ prāptaḥ śakunistatra yātu māyāyodhī bhārata pārvatīyaḥ //
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 61, 39.1 tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata /
MBh, 2, 61, 46.1 asya pāpasya durjāter bhāratāpasadasya ca /
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 64, 8.3 bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 65, 1.3 nityaṃ hi sthātum icchāmastava bhārata śāsane //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 67, 20.2 samutkṣepeṇa caikena vanavāsāya bhārata //
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 69, 20.1 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata /
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 15.1 asaktāḥ sikatāstasya yathā saṃprati bhārata /
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 2, 71, 28.2 bhāratānām abhāvāya rājan durmantrite tava //
MBh, 2, 71, 33.2 duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān //
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 72, 19.1 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ /
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 23.1 bhīṣmāddroṇāt kṛpāt karṇād droṇaputrācca bhārata /
MBh, 3, 38, 4.1 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata /
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 51, 1.2 damayantī tu tacchrutvā vaco haṃsasya bhārata /
MBh, 3, 54, 10.1 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata /
MBh, 3, 54, 13.2 śrutāni devaliṅgāni cintayāmāsa bhārata //
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 54, 25.1 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata /
MBh, 3, 54, 25.2 naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata //
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 62, 42.2 uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata //
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 97, 23.2 jvalann iva prabhāvena dṛḍhasyur nāma bhārata /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 207, 18.2 upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata //
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 210, 4.2 tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata //
MBh, 3, 212, 23.2 veṇṇā praveṇī bhīmā ca medrathā caiva bhārata //
MBh, 3, 226, 2.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata /
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 3, 228, 18.3 tena dvādaśa varṣāṇi vastavyānīti bhārata //
MBh, 3, 229, 12.1 gorasān upayuñjāna upabhogāṃś ca bhārata /
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 3, 230, 2.2 amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata //
MBh, 3, 230, 9.1 anujñātās tu gandharvāś citrasenena bhārata /
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 232, 18.2 vaitāne karmaṇi tate vartamāne ca bhārata //
MBh, 3, 233, 2.1 abhedyāni tataḥ sarve samanahyanta bhārata /
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 233, 16.1 tenaikena yathādiṣṭaṃ tathā vartāma bhārata /
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 238, 21.3 duḥśāsana nibodhedaṃ vacanaṃ mama bhārata //
MBh, 3, 238, 32.2 pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata //
MBh, 3, 239, 14.2 yā gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 240, 29.2 svapnabhūtam idaṃ sarvam acintayata bhārata /
MBh, 3, 241, 14.2 kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata //
MBh, 3, 241, 30.2 yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata //
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 261, 8.1 abhiṣekāya rāmasya yauvarājyena bhārata /
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 274, 8.1 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata /
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 3, 295, 4.2 nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata //
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 299, 27.2 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata //
MBh, 4, 1, 1.12 tāraṇaṃ sarvalokeṣu tena bhārata ucyate /
MBh, 4, 1, 2.74 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata /
MBh, 4, 1, 5.2 saṃnivartyānujān sarvān iti hovāca bhārata //
MBh, 4, 1, 15.2 kurvantastasya karmāṇi vihariṣyāma bhārata //
MBh, 4, 2, 3.3 amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata /
MBh, 4, 2, 16.1 so 'yam indrād anavaro vāsudevācca bhārata /
MBh, 4, 2, 20.29 so 'yam indrād anavamo vāsudevācca bhārata /
MBh, 4, 2, 21.5 tacchāpaṃ prerayan rājan vihariṣyāmi bhārata /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 3, 16.2 sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 5, 7.2 dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata /
MBh, 4, 5, 14.2 evam atra yathājoṣaṃ vihariṣyāma bhārata /
MBh, 4, 15, 8.2 sa kīcakam apovāha vātavegena bhārata //
MBh, 4, 17, 2.2 sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata //
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 18, 35.1 ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata /
MBh, 4, 19, 11.1 kurūn paribhavan sarvān pāñcālān api bhārata /
MBh, 4, 20, 31.2 kīcako rājavāllabhyācchokakṛnmama bhārata //
MBh, 4, 20, 32.2 yo nimittam anarthānāṃ bahūnāṃ mama bhārata //
MBh, 4, 21, 29.1 aśru duḥkhābhibhūtāyā mama mārjasva bhārata /
MBh, 4, 22, 28.1 pañcādhikaṃ śataṃ tacca nihataṃ tatra bhārata /
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 4, 28, 10.1 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata /
MBh, 4, 30, 3.1 tatastrayodaśasyānte tasya varṣasya bhārata /
MBh, 4, 32, 1.2 tamasābhiplute loke rajasā caiva bhārata /
MBh, 4, 32, 18.3 janāḥ samavabudhyeran bhīmo 'yam iti bhārata //
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 46, 13.2 tato duryodhano droṇaṃ kṣamayāmāsa bhārata /
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 4, 57, 1.3 arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata //
MBh, 4, 57, 16.2 arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 4, 66, 29.2 yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau //
MBh, 4, 67, 13.1 tato mitreṣu sarveṣu vāsudeve ca bhārata /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 8, 24.2 tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata //
MBh, 5, 8, 37.2 anubhūtaṃ mahad duḥkhaṃ devarājena bhārata //
MBh, 5, 9, 2.3 sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata //
MBh, 5, 9, 51.3 amantrayanta te sarve munibhiḥ saha bhārata //
MBh, 5, 12, 10.2 ityuktvā te tadā devā ṛṣibhiḥ saha bhārata /
MBh, 5, 14, 8.1 tatra divyāni padmāni pañcavarṇāni bhārata /
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 19, 28.2 rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata //
MBh, 5, 19, 30.1 ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 23, 7.1 cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 31, 8.1 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham /
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 33, 78.1 aṣṭāvimāni harṣasya navanītāni bhārata /
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 36, 27.1 brāhmaṇānāṃ paribhavāt parivādācca bhārata /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 38, 38.1 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata /
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 39, 4.2 priye śubhāni karmāṇi dveṣye pāpāni bhārata //
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 41, 8.3 sa ca taccintitaṃ jñātvā darśayāmāsa bhārata //
MBh, 5, 43, 21.2 indriyebhyaśca pañcabhyo manasaścaiva bhārata /
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 45, 26.1 pitāmaho 'smi sthaviraḥ pitā putraśca bhārata /
MBh, 5, 46, 12.1 āsanastheṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 48, 1.2 samaveteṣu sarveṣu teṣu rājasu bhārata /
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 54, 17.1 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiśca bhārata /
MBh, 5, 54, 20.2 mṛte pitaryabhikruddho rathenaikena bhārata //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 46.1 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata /
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 56, 20.2 dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata //
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 56, 47.2 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata /
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 5, 60, 7.2 daiveṣvapekṣakā hyete śaśvad bhāveṣu bhārata //
MBh, 5, 60, 10.2 mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata //
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 68, 4.1 maunād dhyānācca yogācca viddhi bhārata mādhavam /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 33.2 niśāmya vinivartiṣye jayāya tava bhārata //
MBh, 5, 72, 10.1 duryodhanasya krodhena bhāratā madhusūdana /
MBh, 5, 73, 22.1 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 77, 10.2 uktaṃ prayojanaṃ tatra dharmarājena bhārata //
MBh, 5, 77, 12.1 mama cāpi sa vadhyo vai jagataścāpi bhārata /
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 85, 1.3 saṃbhāvitaśca lokasya saṃmataścāsi bhārata //
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 92, 46.1 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 45.2 guror garīyasī vṛttir yā ca śiṣyasya bhārata //
MBh, 5, 93, 59.1 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 94, 43.2 āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ //
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 104, 9.1 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata /
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 11.1 anekaśastvannimittam ayaśasyaṃ ca bhārata /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 122, 44.2 eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata //
MBh, 5, 122, 45.2 vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata //
MBh, 5, 123, 15.2 yadi nādāsyase tāta paścāt tapsyasi bhārata //
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 5, 126, 4.2 tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata //
MBh, 5, 126, 35.2 bhavatām ānukūlyena yadi roceta bhāratāḥ //
MBh, 5, 126, 39.2 sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ //
MBh, 5, 126, 41.1 dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata /
MBh, 5, 127, 43.2 suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata //
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 138, 5.2 yānyabravīd ameyātmā tāni me śṛṇu bhārata //
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 147, 29.2 jyeṣṭhaḥ prabhraṃśito rājyāddhīnāṅga iti bhārata //
MBh, 5, 148, 6.2 gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata /
MBh, 5, 148, 10.1 adbhutāni ca ghorāṇi dāruṇāni ca bhārata /
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 74.1 khānayāmāsa parikhāṃ keśavastatra bhārata /
MBh, 5, 149, 83.1 niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata /
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 151, 16.2 abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata //
MBh, 5, 152, 1.3 vyabhajat tānyanīkāni daśa caikaṃ ca bhārata //
MBh, 5, 152, 30.1 divase divase teṣāṃ prativelaṃ ca bhārata /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 5, 154, 30.2 tathā hyabhiniveśo 'yaṃ vāsudevasya bhārata //
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 5, 157, 1.3 duryodhano mahārāja karṇena saha bhārata //
MBh, 5, 163, 12.2 diśo vijayatā rājañ śvetavāhena bhārata //
MBh, 5, 164, 11.2 eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati //
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 167, 14.1 lokavīrau maheṣvāsau tyaktātmānau ca bhārata /
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 168, 2.2 paraṃ yaśo viprathayaṃstava senāsu bhārata //
MBh, 5, 168, 4.1 dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata /
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 168, 18.1 vyāghradattaśca rājendra candrasenaśca bhārata /
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 169, 15.2 sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata //
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 5, 172, 5.1 gaccha bhadre punastatra sakāśaṃ bhāratasya vai /
MBh, 5, 173, 1.2 sā niṣkramantī nagarāccintayāmāsa bhārata /
MBh, 5, 173, 10.1 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata /
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 19.2 ājagāma viśuddhātmā kanyābhiḥ saha bhārata //
MBh, 5, 176, 20.2 sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata //
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 5, 177, 23.2 kurukṣetraṃ mahārāja kanyayā saha bhārata //
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 7.2 tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata //
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 180, 19.1 tato yuddhaṃ samabhavanmama tasya ca bhārata /
MBh, 5, 180, 22.1 namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata /
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
MBh, 5, 181, 16.3 akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata //
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 182, 3.1 tānyahaṃ tatpratīghātair astrair astrāṇi bhārata /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 184, 12.1 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata /
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 5, 185, 2.1 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata /
MBh, 5, 185, 3.2 nyavārayam ahaṃ taṃ ca śarajālena bhārata //
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 187, 11.2 yathāgataṃ yayau rāmo mām upāmantrya bhārata //
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 192, 26.2 tasmai yakṣapradhānāya sthūṇākarṇāya bhārata //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 194, 14.2 śatasāhasraghātīni hanyāṃ māsena bhārata //
MBh, 5, 196, 12.1 duryodhanastu śibiraṃ kārayāmāsa bhārata /
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 5, 197, 19.2 tathā rathasahasrāṇi padātīnāṃ ca bhārata /
MBh, 6, 1, 29.2 aśvenāśvī padātiśca padātenaiva bhārata //
MBh, 6, 2, 5.1 teṣu kālaparīteṣu vinaśyatsu ca bhārata /
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 4, 21.1 hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata /
MBh, 6, 4, 34.2 dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata //
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 7, 5.1 tatra puṇyā janapadāstāni varṣāṇi bhārata /
MBh, 6, 7, 11.2 bhadrāśvaḥ ketumālaśca jambūdvīpaśca bhārata /
MBh, 6, 7, 30.1 āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata /
MBh, 6, 7, 38.1 samanvitāni bhūtāni teṣu varṣeṣu bhārata /
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 10, 32.1 brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata /
MBh, 6, 10, 34.2 kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata //
MBh, 6, 10, 41.1 jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata /
MBh, 6, 11, 12.2 lubdhāścānṛtakāścaiva puṣye jāyanti bhārata //
MBh, 6, 11, 13.2 puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata //
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 13, 28.1 eko janapado rājan dvīpeṣveteṣu bhārata /
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, 14, 13.2 tava durmantrite rājan yathā nārhaḥ sa bhārata //
MBh, 6, 15, 15.2 mama durmantritenāsau yathā nārhaḥ sa bhārataḥ //
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 16, 22.1 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata /
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 18, 18.1 akṣauhiṇyo daśaikā ca tava putrasya bhārata /
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 2, 10.1 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
MBh, 6, BhaGī 2, 14.2 āgamāpāyino 'nityās tāṃstitikṣasva bhārata //
MBh, 6, BhaGī 2, 18.2 anāśino 'prameyasya tasmādyudhyasva bhārata //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 3, 25.1 saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata /
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 42.2 chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata //
MBh, 6, BhaGī 7, 27.1 icchādveṣasamutthena dvaṃdvamohena bhārata /
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 14, 9.1 sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata /
MBh, 6, BhaGī 14, 10.1 rajastamaścābhibhūya sattvaṃ bhavati bhārata /
MBh, 6, BhaGī 15, 19.2 sa sarvavidbhajati māṃ sarvabhāvena bhārata //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 17, 3.1 sattvānurūpā sarvasya śraddhā bhavati bhārata /
MBh, 6, BhaGī 18, 62.1 tameva śaraṇaṃ gaccha sarvabhāvena bhārata /
MBh, 6, 41, 13.2 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata /
MBh, 6, 41, 33.3 śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata //
MBh, 6, 41, 88.2 tacchrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata /
MBh, 6, 42, 23.1 sarve tvanye mahīpālāḥ prekṣakā iva bhārata /
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 29.1 dhṛṣṭadyumnastato droṇam abhyadravata bhārata /
MBh, 6, 43, 40.2 navatyā sāyakaistīkṣṇair dārayāmāsa bhārata //
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 44, 1.3 nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata //
MBh, 6, 44, 19.2 śuśruvur dāruṇā vācaḥ pretānām iva bhārata //
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 44, 39.1 rudhiraughapariklinnāḥ kliśyamānāśca bhārata /
MBh, 6, 45, 4.1 cedikāśikarūṣeṣu pāñcāleṣu ca bhārata /
MBh, 6, 45, 25.2 saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata //
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 50.1 bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata /
MBh, 6, 46, 51.1 agniveśyā jagattuṇḍāḥ paladāśāśca bhārata /
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 48, 38.2 siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata //
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 48, 68.1 tvadīyāstu tato yodhāḥ pāṇḍaveyāśca bhārata /
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 49, 29.1 tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
MBh, 6, 49, 32.2 lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
MBh, 6, 50, 5.1 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm /
MBh, 6, 50, 11.1 tasya sainyasya saṃgrāme yudhyamānasya bhārata /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 38.1 tatastasmād avaplutya gajād bhārata bhārataḥ /
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 52.2 aśvārohavarāṃścāpi pātayāmāsa bhārata /
MBh, 6, 50, 52.3 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata //
MBh, 6, 51, 1.2 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 51, 30.1 paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata /
MBh, 6, 51, 31.2 chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata //
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 51, 43.1 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata /
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 52, 14.2 madhye sainyasya mahataḥ sthitā yuddhāya bhārata //
MBh, 6, 52, 22.2 saṃprahāre sutumule tava teṣāṃ ca bhārata //
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 53, 27.2 sātyakiścekitānaśca draupadeyāśca bhārata //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 55, 5.2 asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata //
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 17.1 satyavrataśca bhadraṃ te purumitraśca bhārata /
MBh, 6, 58, 26.1 satyavrataṃ tu samare purumitraṃ ca bhārata /
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 6, 59, 19.2 tena tena sma dīryante sarvasainyāni bhārata //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 61, 15.2 dharmeṇa sarvakāryāṇi kīrtitānīti bhārata /
MBh, 6, 62, 37.2 vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata //
MBh, 6, 63, 21.1 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata /
MBh, 6, 65, 14.1 tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata /
MBh, 6, 65, 21.1 sātyakistu tadā droṇaṃ vārayāmāsa bhārata /
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 67, 11.2 sarvasainyāni bhītāni vyavalīyanta bhārata //
MBh, 6, 67, 32.2 yugāni paryakarṣanta tatra tatra sma bhārata //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 68, 24.2 kārmukaṃ bhīmasenasya dvidhā cicheda bhārata //
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 70, 23.1 saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata /
MBh, 6, 70, 37.1 tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata /
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 3.1 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 74, 31.2 kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata //
MBh, 6, 74, 35.1 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata /
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 8.2 raṇe bhāratam āyāntam āsasāda mahābalam //
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 39.1 aindram astraṃ ca vārṣṇeyo yojayāmāsa bhārata /
MBh, 6, 78, 45.1 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata /
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 79, 29.1 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata /
MBh, 6, 79, 30.1 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata /
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 49.2 madrarājam abhiprekṣya preṣayāmāsa bhārata //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 80, 51.2 tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata //
MBh, 6, 81, 34.2 apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 6, 82, 40.2 abravīt tāvakān sarvāṃstvaradhvam iti bhārata //
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 83, 30.1 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata /
MBh, 6, 83, 39.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 84, 23.2 preṣayāmāsa samare paṇḍitaṃ prati bhārata //
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 85, 28.1 tatra bhārata bhīmena nārācābhihatā gajāḥ /
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 80.1 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam /
MBh, 6, 86, 81.1 tathaiva bhīmasenasya pārṣatasya ca bhārata /
MBh, 6, 87, 4.1 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata /
MBh, 6, 90, 18.1 sa gāḍhaviddho vyathito vayovṛddhaśca bhārata /
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 91, 73.2 tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata //
MBh, 6, 91, 79.1 bhagadatto 'pi samare tena nāgena bhārata /
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 47.1 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata /
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 92, 77.1 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata /
MBh, 6, 93, 8.2 nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata //
MBh, 6, 93, 12.2 anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata //
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 6, 93, 37.2 pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata //
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 3.1 udvṛtya cakṣuṣī kopānnirdahann iva bhārata /
MBh, 6, 94, 17.1 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata /
MBh, 6, 95, 12.1 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata /
MBh, 6, 95, 28.1 bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata /
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 96, 8.1 tena vidrāvyamāṇāni tava sainyāni bhārata /
MBh, 6, 97, 13.2 arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata //
MBh, 6, 97, 43.1 tasya droṇasutaścāpaṃ dvidhā cicheda bhārata /
MBh, 6, 97, 49.1 punaścainaṃ śarair ghoraiśchādayāmāsa bhārata /
MBh, 6, 98, 6.1 raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ /
MBh, 6, 98, 8.2 vārayāmāsa rājendra nacirād iva bhārata //
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 99, 5.2 drupadasya ca nārācaṃ preṣayāmāsa bhārata //
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 100, 7.2 nirapekṣā vyadhāvanta tena tena sma bhārata //
MBh, 6, 100, 28.1 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ /
MBh, 6, 100, 34.1 tām āpatantīṃ sahasā dvidhā cicheda bhārata /
MBh, 6, 102, 14.2 niśamya sarvabhūtāni samakampanta bhārata //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 2.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata /
MBh, 6, 103, 8.2 pūjyamānastava sutair vandyamānaśca bhārata //
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 104, 9.2 jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
MBh, 6, 104, 15.2 jaghanaṃ pālayāmāsustava sainyasya bhārata //
MBh, 6, 104, 17.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 104, 19.1 tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ /
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 6, 106, 15.2 aśvatthāmā tataḥ kruddho vārayāmāsa bhārata //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 6, 106, 42.2 yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata //
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 107, 22.2 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata //
MBh, 6, 107, 51.2 cekitānaṃ paraṃ śaktyā yodhayāmāsa bhārata //
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 6, 107, 55.2 loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata //
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 44.1 āsasāda raṇe yodhāṃstāvakān daśa bhārata /
MBh, 6, 110, 5.1 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ /
MBh, 6, 110, 16.2 aṅkuśair apaviddhaiśca paristomaiśca bhārata //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 111, 35.2 prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata //
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 112, 7.1 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata /
MBh, 6, 112, 10.1 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata /
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 51.1 tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata /
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 6, 112, 88.1 sa samantāt parivṛto bhārato bharatarṣabha /
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 5.1 tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata /
MBh, 6, 113, 30.2 tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata //
MBh, 6, 114, 3.2 nārācair vatsadantaiśca bhuśuṇḍībhiśca bhārata /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 115, 16.1 vivarṇavadanāścāsan gataśrīkāśca bhārata /
MBh, 6, 116, 14.2 dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 3, 9.1 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata /
MBh, 7, 3, 19.2 śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata //
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 6, 15.3 prīyamāṇena vihito dharmarājena bhārata //
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 12, 2.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata /
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 13, 40.2 navatyā sāyakānāṃ tu kampayāmāsa bhārata //
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 19.1 gadā kṣiptā tu samare madrarājena bhārata /
MBh, 7, 16, 17.1 evaṃ satyarathaścoktvā satyadharmā ca bhārata /
MBh, 7, 19, 28.2 pārṣatasya ca śūrasya durmukhasya ca bhārata //
MBh, 7, 20, 53.2 pāñcālāḥ kekayā matsyāḥ samakampanta bhārata //
MBh, 7, 24, 33.1 sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata /
MBh, 7, 27, 26.2 śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata //
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 51.1 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 32, 18.1 taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata /
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 38, 7.2 adarśayata tejasvī dikṣu sarvāsu bhārata //
MBh, 7, 40, 22.2 ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata //
MBh, 7, 41, 15.2 eko raṇe dhārayeyaṃ samastān iti bhārata //
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 64, 4.2 bahulāni sahasrāṇi prākrīḍaṃstatra bhārata //
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 41.2 śarair anekasāhasraiḥ pīḍayāmāsa bhārata //
MBh, 7, 67, 60.1 tasya pārthaḥ śarān sapta preṣayāmāsa bhārata /
MBh, 7, 68, 19.1 pratyāśvastastu bībhatsuḥ śanakair iva bhārata /
MBh, 7, 68, 27.2 ayutāyuśca saṃkruddho dīrghāyuścaiva bhārata //
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 60.2 arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata //
MBh, 7, 69, 41.3 sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata //
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 31.2 babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata //
MBh, 7, 70, 48.1 saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 7, 73, 27.2 gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata //
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 81, 34.2 aśāmayanmahāprājño brahmāstreṇaiva bhārata //
MBh, 7, 82, 9.2 vīradhanvā maheṣvāso vārayāmāsa bhārata //
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 21.2 durmukho navabhir bāṇaistāḍayāmāsa bhārata //
MBh, 7, 82, 25.2 āruroha rathaṃ rājanniramitrasya bhārata //
MBh, 7, 85, 13.2 yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata //
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 87, 44.1 akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata /
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 93, 26.1 tasya droṇaḥ śarān pañca preṣayāmāsa bhārata /
MBh, 7, 94, 5.1 asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam /
MBh, 7, 95, 45.1 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata /
MBh, 7, 96, 38.1 duryodhanastrisaptatyā viddhvā bhārata mādhavam /
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 97, 18.1 tāṃśca saṃcodayan sarvān ghnatainam iti bhārata /
MBh, 7, 97, 23.2 saṃchannā vasudhā tatra dyaur grahair iva bhārata //
MBh, 7, 97, 24.2 añjanasya kule jātā vāmanasya ca bhārata /
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 98, 37.1 citraketuḥ sudhanvā ca citravarmā ca bhārata /
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 26.1 tam abhidrutya śaineyo muhūrtam iva bhārata /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 22.1 sa saṃnipātastumulasteṣāṃ tasya ca bhārata /
MBh, 7, 100, 26.2 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata /
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 7, 101, 20.2 vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata //
MBh, 7, 101, 40.1 teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 101, 53.1 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata /
MBh, 7, 101, 57.2 bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata //
MBh, 7, 102, 2.2 prakṣaye jagatastīvre yugānta iva bhārata //
MBh, 7, 102, 53.1 pariṣvaktastu kaunteyo dharmarājena bhārata /
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 104, 30.2 karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata //
MBh, 7, 104, 32.2 aśrūyata mahārāja sarvasainyeṣu bhārata //
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 106, 45.1 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ /
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 109, 17.1 duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ /
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 112, 26.1 te kṣiptā bhīmasenena śarā bhārata bhāratān /
MBh, 7, 112, 26.1 te kṣiptā bhīmasenena śarā bhārata bhāratān /
MBh, 7, 112, 32.1 sa ravastasya śūrasya dharmarājasya bhārata /
MBh, 7, 113, 20.3 śataghnībhiśca citrābhir babhau bhārata medinī //
MBh, 7, 113, 21.2 tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata //
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 114, 6.1 punar asya tvaran bhīmo nārācān daśa bhārata /
MBh, 7, 114, 10.2 amarṣī balavān kruddhaḥ preṣayāmāsa bhārata //
MBh, 7, 114, 32.1 tatra bhārata bhīmasya balavīryaparākramam /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 118, 22.1 asaṃkruddhamanā vācā smārayann iva bhārata /
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 7, 120, 58.2 miṣato bhīmasenasya sātvatasya ca bhārata //
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 121, 26.2 utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata //
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 22.1 dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata /
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 126, 26.2 aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata //
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 127, 18.1 nikṛtyā nikṛtāḥ pārthā viṣayogaiśca bhārata /
MBh, 7, 128, 14.1 sa saṃnipātastumulastasya teṣāṃ ca bhārata /
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 95.1 tataḥ śāradvatīputraḥ preṣayāmāsa bhārata /
MBh, 7, 131, 100.1 teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 131, 133.3 pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata //
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 31.2 prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata /
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 134, 45.1 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata /
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 135, 14.1 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata /
MBh, 7, 137, 29.2 samīpaṃ preṣayāmāsa pretarājasya bhārata //
MBh, 7, 137, 32.2 ghorastasyorasi vibho nipapātāśu bhārata //
MBh, 7, 137, 43.2 tad astram astreṇa raṇe stambhayāmāsa bhārata //
MBh, 7, 138, 7.1 tataḥ sarvāṇi sainyāni senāgopāśca bhārata /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 139, 3.2 virarāja tadā bhūmir dyaur grahair iva bhārata //
MBh, 7, 140, 14.2 madrarājaḥ susaṃkruddho vārayāmāsa bhārata //
MBh, 7, 141, 39.1 pūjitastava putraiśca sarvayodhaiśca bhārata /
MBh, 7, 142, 1.3 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 143, 1.3 citrasenastava suto vārayāmāsa bhārata //
MBh, 7, 143, 26.2 madhyaṃdinam anuprāpto gharmāṃśur iva bhārata //
MBh, 7, 143, 34.1 tatra bhārata putraste kṛtavān karma duṣkaram /
MBh, 7, 143, 42.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 144, 33.2 tasmin eva pade yattā nigṛhṇanti sma bhārata //
MBh, 7, 145, 7.1 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge /
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 145, 62.2 nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 8.1 patitaiścāmaraiścaiva śvetachatraiśca bhārata /
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 146, 17.2 pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 150, 19.1 tena vitrāsyamānāni tava sainyāni bhārata /
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 152, 39.2 jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata //
MBh, 7, 153, 24.1 śamīpīlukarīraiśca śamyākaiścaiva bhārata /
MBh, 7, 153, 37.2 babhūva paramodvignaḥ saha sainyena bhārata //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 155, 2.2 nanāda siṃhavannādaṃ vyathayann iva bhārata /
MBh, 7, 158, 60.2 kauravān samare rājann abhiyudhyasva bhārata /
MBh, 7, 159, 16.2 gajeṣvanye ratheṣvanye hayeṣvanye ca bhārata //
MBh, 7, 159, 28.2 upāramata pāṇḍūnāṃ senā tava ca bhārata //
MBh, 7, 159, 30.1 tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata /
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 162, 3.2 tānyevābhyudite sūrye samasajjanta bhārata //
MBh, 7, 162, 20.1 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 163, 32.1 mene cātmānam adhikaṃ pṛthivyām api bhārata /
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 2.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata /
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 165, 92.2 kaccit kṣemaṃ mahābāho tava sainyasya bhārata //
MBh, 7, 166, 53.2 nipateyuḥ sapatneṣu vikramatsvapi bhārata //
MBh, 7, 166, 60.1 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata /
MBh, 7, 167, 3.1 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata /
MBh, 7, 170, 43.1 te vacastasya tacchrutvā vāsudevasya bhārata /
MBh, 7, 171, 22.1 vyapoḍhe ca tato ghore tasmiṃstejasi bhārata /
MBh, 7, 172, 21.1 jalajāni ca sattvāni dahyamānāni bhārata /
MBh, 7, 172, 27.1 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 8, 1, 10.1 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata /
MBh, 8, 2, 3.1 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata /
MBh, 8, 2, 5.1 tāni baddhāny aniṣṭāni lambamānāni bhārata /
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 6, 1.2 hate droṇe maheṣvāse tasminn ahani bhārata /
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 7, 31.2 yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 9, 4.1 tatra bhārata karṇena nārācais tāḍitā gajāḥ /
MBh, 8, 9, 11.2 sātyakiḥ kekayau caiva chādayāmāsa bhārata //
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 10, 19.1 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 10, 26.2 tatas tām eva cikṣepa prativindhyāya bhārata //
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 11, 26.1 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ /
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 16, 14.2 śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata //
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 17, 6.1 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata /
MBh, 8, 17, 32.1 tato bhārata kruddhena tava putreṇa dhanvinā /
MBh, 8, 17, 40.2 sahadevarathe tūrṇaṃ pātayāmāsa bhārata //
MBh, 8, 17, 47.2 tathā sā kauravī senā mṛditā tena bhārata //
MBh, 8, 17, 56.1 nakulas tu tato viddhaḥ sūtaputreṇa bhārata /
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 18.2 śarair anekasāhasraiś chādayāmāsa bhārata //
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 19, 3.2 sauśrutiś citrasenaś ca mitravarmā ca bhārata //
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 20, 6.3 uvāca sūta tvaritaṃ yāhi yāhīti bhārata //
MBh, 8, 20, 21.1 tato duryodhano rājā śaktiṃ cikṣepa bhārata /
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 23, 33.1 athānyonyasya saṃyogāc cāturvarṇyasya bhārata /
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 26, 5.2 ity ukto ratham āsthāya tatheti prāha bhārata //
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 32, 36.1 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān /
MBh, 8, 32, 37.1 bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata /
MBh, 8, 33, 14.2 vatsadantair maheṣvāsaḥ prahasann iva bhārata //
MBh, 8, 33, 47.1 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 35, 56.2 śrūyante vividhā rājan nāmāny uddiśya bhārata //
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 36, 10.2 kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 35.1 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata /
MBh, 8, 36, 38.1 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 33.2 saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata /
MBh, 8, 37, 36.1 caturdaśa sahasrāṇi yāni śiṣṭāni bhārata /
MBh, 8, 38, 3.1 tato yuddham atīvāsīn muhūrtam iva bhārata /
MBh, 8, 38, 16.2 karṇo vaikartano yuddhe vārayāmāsa bhārata //
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 23.2 śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 8, 39, 24.2 tatra tatraiva dhāvantaḥ samadṛśyanta bhārata //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 53.1 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ /
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 40, 62.1 karṇena cediṣv ekena pāñcāleṣu ca bhārata /
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 42, 3.2 saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata //
MBh, 8, 43, 21.3 āturo me mato rājā saṃniṣevyaś ca bhārata //
MBh, 8, 43, 24.2 pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata //
MBh, 8, 43, 27.1 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe /
MBh, 8, 43, 39.1 pūrṇacandranikāśena mūrdhni chatreṇa bhārata /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 44, 22.1 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ /
MBh, 8, 44, 27.2 duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata //
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 45, 13.1 so 'tividdho raṇe tena droṇaputreṇa bhārata /
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 45, 54.1 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata /
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 49, 22.1 ayudhyamānasya vadhas tathāśastrasya bhārata /
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 50, 42.1 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata /
MBh, 8, 51, 2.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 8, 51, 16.1 govāsadāsamīyānāṃ vasātīnāṃ ca bhārata /
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 51, 65.2 samitau garjate karṇas tam adya jahi bhārata //
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 51, 104.1 ete caranti pāñcālā dikṣu sarvāsu bhārata /
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 52, 1.2 sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam /
MBh, 8, 53, 9.1 duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 55, 28.1 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam /
MBh, 8, 55, 29.1 tathārditān bhīmabalān bhīmasenena bhārata /
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 8, 55, 69.1 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata /
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 56, 27.1 tatra bhārata karṇasya lāghavena mahātmanaḥ /
MBh, 8, 56, 39.1 tatra bhārata karṇena nihatair gajavājibhiḥ /
MBh, 8, 56, 49.1 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ /
MBh, 8, 56, 50.1 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata /
MBh, 8, 58, 2.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ /
MBh, 8, 58, 22.2 nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata //
MBh, 8, 58, 24.2 ātateṣv asanāḥ krūrā nṛtyanta iva bhārata //
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 32.2 bhūmir viśālā pārthasya mātā putrasya bhārata //
MBh, 8, 63, 62.2 vāsudevārjunau vīrau karṇaśalyau ca bhārata //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 8, 66, 37.1 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinod bhārata vatsadantaiḥ /
MBh, 8, 68, 1.3 duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 9, 1, 30.2 tava putrā hatāḥ sarve draupadeyāśca bhārata /
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 9, 3, 4.1 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata /
MBh, 9, 3, 27.1 adya saptadaśāhāni vartamānasya bhārata /
MBh, 9, 6, 6.2 tava sainyeṣvavādyanta vāditrāṇi ca bhārata //
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 6, 24.2 ārtāyanim ahaṃ jāne yathātattvena bhārata //
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 6, 28.1 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata /
MBh, 9, 7, 5.1 tato balāni sarvāṇi senāśiṣṭāni bhārata /
MBh, 9, 7, 17.1 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata /
MBh, 9, 7, 39.2 daśa cāśvasahasrāṇi pattikoṭī ca bhārata //
MBh, 9, 8, 5.2 śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata //
MBh, 9, 8, 15.2 abhavannāditā bhūmir nirghātair iva bhārata //
MBh, 9, 8, 19.2 tapanīyanibhaiḥ kāle nalinair iva bhārata //
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 12, 24.1 śarābhyāṃ ca śataghnīṃ tāṃ rājñaścicheda bhārata /
MBh, 9, 13, 14.1 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata /
MBh, 9, 13, 16.2 samadṛśyanta pārthasya rathamārgeṣu bhārata //
MBh, 9, 13, 25.2 vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata //
MBh, 9, 15, 43.1 hatasūtā hayāstasya ratham ādāya bhārata /
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 16, 85.2 tava durmantrite rājan sahaputrasya bhārata //
MBh, 9, 17, 16.2 vāryamāṇā yayur vegāt tava putreṇa bhārata //
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 18, 6.1 bhīṣme droṇe ca nihate sūtaputre ca bhārata /
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 21, 20.1 tāvubhau krūrakarmāṇāvubhau bhārata duḥsahau /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 25, 35.2 īkṣituṃ notsahante sma tava sainyāni bhārata //
MBh, 9, 26, 4.1 pariśrāntaśca nakulaḥ sahadevaśca bhārata /
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 9, 27, 6.1 tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata /
MBh, 9, 27, 7.1 tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
MBh, 9, 27, 16.2 sarvasainyāni saṃkruddho vārayāmāsa bhārata //
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 28, 13.2 abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata /
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 14.1 akṣauhiṇyaḥ sametāstu tava putrasya bhārata /
MBh, 9, 29, 13.2 asmābhir abhiguptasya tasmād uttiṣṭha bhārata //
MBh, 9, 29, 52.2 pāñcālānāṃ ca ye śiṣṭā draupadeyāśca bhārata /
MBh, 9, 29, 55.1 atyadbhutena vidhinā daivayogena bhārata /
MBh, 9, 30, 6.2 māyāvina imāṃ māyāṃ māyayā jahi bhārata /
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 30.1 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata /
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 33.2 atha vā nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 20.2 tāni yānāni deśeṣu pratīkṣyante sma bhārata /
MBh, 9, 34, 24.1 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata /
MBh, 9, 34, 41.1 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata /
MBh, 9, 37, 18.2 āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā //
MBh, 9, 37, 21.1 auddālakestathā yajñe yajatastatra bhārata /
MBh, 9, 37, 30.1 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata /
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 38, 22.1 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata /
MBh, 9, 38, 24.1 ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata /
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 9, 44, 43.2 dadāvanucarau merur agniputrāya bhārata //
MBh, 9, 44, 61.1 kṣemavāpaḥ sujātaśca siddhayātraśca bhārata /
MBh, 9, 44, 65.2 sajālaśca mahātejāḥ krathakrāthau ca bhārata //
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 9, 44, 100.3 kalmāṣā bahavo rājaṃścitravarṇāśca bhārata //
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 9, 45, 2.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata /
MBh, 9, 45, 5.2 ekacūḍā mahācūḍā cakranemiśca bhārata //
MBh, 9, 45, 7.1 mādhavī śubhavaktrā ca tīrthanemiśca bhārata /
MBh, 9, 45, 8.2 alātākṣī vīryavatī vidyujjihvā ca bhārata //
MBh, 9, 45, 11.2 vapuṣmatī candraśītā bhadrakālī ca bhārata //
MBh, 9, 45, 13.3 kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata //
MBh, 9, 45, 23.1 kāleḍikā vāmanikā mukuṭā caiva bhārata /
MBh, 9, 45, 24.1 ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata /
MBh, 9, 47, 7.2 ācārair munibhir dṛṣṭaiḥ pūjayāmāsa bhārata //
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 49, 11.1 devalastu yathāśakti pūjayāmāsa bhārata /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 57.1 tatastu phalamūlāni pavitrāṇi ca bhārata /
MBh, 9, 49, 61.2 prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata //
MBh, 9, 50, 1.2 yatrejivān uḍupatī rājasūyena bhārata /
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 9, 50, 37.2 dāsyāmi matsyapravarān uṣyatām iha bhārata //
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 9, 56, 14.1 caraṃśca vividhānmārgānmaṇḍalāni ca bhārata /
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 26.1 gadāmārutavegena tava putrasya bhārata /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 16.2 adyāpi na vihṛṣyanti tāni tad viddhi bhārata /
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 9, 60, 50.2 asya vākyasya nidhane kururājasya bhārata /
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 45.1 kālopahatacitto hi sarvo muhyati bhārata /
MBh, 9, 63, 43.1 tad ākhyāya tataḥ sarve droṇaputrasya bhārata /
MBh, 10, 1, 32.1 krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata /
MBh, 10, 1, 38.2 nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata //
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 10, 7, 21.1 nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata /
MBh, 10, 7, 27.2 bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata //
MBh, 10, 7, 51.2 havir ātmavataścātmā tasmin bhārata karmaṇi //
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 17.1 sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata /
MBh, 10, 8, 27.2 vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata //
MBh, 10, 8, 92.2 atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata //
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 49.2 pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata //
MBh, 10, 10, 5.2 śuśruve sumahāñ śabdo balasya tava bhārata //
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 10, 12, 23.3 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata //
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 10, 16, 33.3 śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata //
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 11, 1, 25.2 na kṛtaṃ vacanaṃ tena tava putreṇa bhārata //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
MBh, 11, 3, 8.1 karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata /
MBh, 11, 3, 11.1 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata /
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 7, 8.1 kliśyamānāśca tair nityaṃ hanyamānāśca bhārata /
MBh, 11, 7, 16.2 rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata //
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 11, 8, 3.2 jalena sukhaśītena tālavṛntaiśca bhārata //
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 39.1 bhavān karmaparo yatra buddhiśreṣṭhaśca bhārata /
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 11, 10, 18.2 kṛpaśca kṛtavarmā ca droṇaputraśca bhārata //
MBh, 11, 11, 9.2 abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 12, 6.1 tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata /
MBh, 11, 14, 12.1 hatāśve nakule yat tad vṛṣasenena bhārata /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 11, 25, 34.3 duḥkhopahatavijñānā dhairyam utsṛjya bhārata //
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 32.1 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 3, 8.1 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata /
MBh, 12, 4, 3.1 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 4, 10.1 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata /
MBh, 12, 4, 11.1 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 12, 5.2 devayānena nākasya pṛṣṭham āpnoti bhārata //
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 12, 13, 6.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 14, 14.2 nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 15, 17.2 vasavo marutaḥ sādhyā viśvedevāśca bhārata //
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 25, 6.1 atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 30, 28.2 pūjyamāno yathānyāyaṃ tejasā svena bhārata //
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 34, 21.2 devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 36, 24.2 parivettā bhavet pūtaḥ parivittiśca bhārata //
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 39, 7.1 praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 50, 17.2 bhavān hyupadiśecchreyo devānām api bhārata //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 32.1 cāturvedye ca ye proktāścāturhotre ca bhārata /
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 54, 33.2 dharmān anuyuyukṣantastebhyaḥ prabrūhi bhārata //
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 58.2 nindanti svān adhīkārān saṃtyajanti ca bhārata //
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 59, 17.2 lobhasya vaśam āpannāḥ sarve bhāratasattama //
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 66, 12.1 vānaprastheṣu vipreṣu traividyeṣu ca bhārata /
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 68, 2.3 bṛhaspatiṃ vasumanā yathā papraccha bhārata //
MBh, 12, 69, 2.2 kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 70, 2.3 śṛṇu me śaṃsato rājan yathāvad iha bhārata //
MBh, 12, 72, 6.1 ārjavena ca sampanno dhṛtyā buddhyā ca bhārata /
MBh, 12, 72, 22.2 antyāyām apyavasthāyāṃ kimu sphītasya bhārata //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 8.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 79, 7.2 nimayet pakvam āmena bhojanārthāya bhārata //
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 83, 3.2 amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata //
MBh, 12, 83, 67.2 tathā ca kṛtavān rājā yathoktaṃ tena bhārata //
MBh, 12, 84, 3.1 etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata /
MBh, 12, 87, 2.3 nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata //
MBh, 12, 88, 7.3 tatra hyanekam āyattaṃ rājño bhavati bhārata //
MBh, 12, 88, 18.2 bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata //
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 92, 54.1 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata /
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 101, 4.1 ubhe prajñe veditavye ṛjvī vakrā ca bhārata /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 21.1 padātibahulā senā dṛḍhā bhavati bhārata /
MBh, 12, 102, 1.2 kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāśca bhārata /
MBh, 12, 103, 5.1 udīrṇamanaso yodhā vāhanāni ca bhārata /
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 108, 5.2 laghunādeśarūpeṇa granthayogena bhārata //
MBh, 12, 108, 7.1 yathā gaṇāḥ pravardhante na bhidyante ca bhārata /
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 9.1 samyag eteṣu vartasva triṣu lokeṣu bhārata /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 110, 1.2 kathaṃ dharme sthātum icchannaro varteta bhārata /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 115, 1.2 vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata /
MBh, 12, 116, 13.1 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata /
MBh, 12, 118, 28.1 śakyā aśvasahasreṇa vīrāroheṇa bhārata /
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 121, 28.2 vinayaśca visargaśca kālākālau ca bhārata //
MBh, 12, 122, 51.1 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata /
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 124, 3.1 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata /
MBh, 12, 124, 5.2 sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata //
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 12, 128, 1.3 rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata //
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 128, 45.1 naitau sambhavato rājan kathaṃcid api bhārata /
MBh, 12, 129, 2.1 pariśaṅkitamukhyasya srutamantrasya bhārata /
MBh, 12, 131, 10.3 dasyūnāṃ sulabhā senā raudrakarmasu bhārata //
MBh, 12, 134, 3.1 imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāścādyāśca bhārata /
MBh, 12, 136, 12.3 śṛṇu me putra kārtsnyena guhyam āpatsu bhārata //
MBh, 12, 136, 15.2 amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata //
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 138, 1.2 yugakṣayāt parikṣīṇe dharme loke ca bhārata /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 139, 40.2 tasmin deśe prasuṣvāpa patito yatra bhārata //
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 140, 15.3 tān vidyāvaṇijo viddhi rākṣasān iva bhārata //
MBh, 12, 140, 19.2 amarṣācchāstrasaṃmohād avijñānācca bhārata //
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 147, 20.2 jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata //
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 153, 9.1 ubhāvetau samaphalau samadoṣau ca bhārata /
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 156, 3.3 avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata //
MBh, 12, 156, 7.2 satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata //
MBh, 12, 156, 22.2 bhajante satyam eveha bṛṃhayanti ca bhārata //
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 158, 1.3 nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata //
MBh, 12, 158, 3.1 nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 163, 1.3 niṣkramya gautamo 'gacchat samudraṃ prati bhārata //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 171, 2.2 sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata /
MBh, 12, 187, 11.1 indriyāṇi manaścaiva vijñānānyasya bhārata /
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 189, 3.1 jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata /
MBh, 12, 200, 20.1 tasya pūrvam ajāyanta daśa tisraśca bhārata /
MBh, 12, 200, 23.2 viśvedevāśca sādhyāśca marutvantaśca bhārata //
MBh, 12, 203, 1.2 yogaṃ me paramaṃ tāta mokṣasya vada bhārata /
MBh, 12, 214, 6.1 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata /
MBh, 12, 215, 1.3 puruṣaṃ yojayatyeva phalayogena bhārata //
MBh, 12, 217, 1.3 niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata //
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 221, 12.1 tayoḥ samīpaṃ samprāptaṃ pratyadṛśyata bhārata /
MBh, 12, 222, 3.2 jaigīṣavyasya saṃvādam asitasya ca bhārata //
MBh, 12, 252, 3.2 na dharmaḥ paripāṭhena śakyo bhārata veditum //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 253, 20.1 tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata /
MBh, 12, 256, 22.1 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata /
MBh, 12, 258, 69.1 evaṃ sa gautamastasya prītaḥ putrasya bhārata /
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 263, 40.1 tasya sākṣāt kuṇḍadhāro darśayāmāsa bhārata /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 266, 1.3 tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata //
MBh, 12, 270, 14.1 nirjitenāsahāyena hṛtarājyena bhārata /
MBh, 12, 273, 3.2 niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata /
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 5.3 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata //
MBh, 12, 274, 12.2 mahādevaṃ paśupatiṃ paryupāsanta bhārata //
MBh, 12, 274, 57.1 praviśya vajro vṛtraṃ tu dārayāmāsa bhārata /
MBh, 12, 275, 2.3 nāradasya ca saṃvādaṃ samaṅgasya ca bhārata //
MBh, 12, 289, 42.2 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata /
MBh, 12, 290, 12.1 svargasya ca guṇān kṛtsnān doṣān sarvāṃśca bhārata /
MBh, 12, 290, 41.2 vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata //
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 12, 290, 60.3 chittvāśu jñānaśastreṇa tapodaṇḍena bhārata //
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 290, 71.1 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata /
MBh, 12, 290, 72.1 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata /
MBh, 12, 290, 84.2 budhyamāno yathāpūrvam akhileneha bhārata //
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 92.2 paramātmānam aguṇaṃ na nivartati bhārata //
MBh, 12, 290, 93.1 śiṣṭaṃ tvatra manas tāta indriyāṇi ca bhārata /
MBh, 12, 296, 49.2 ahanyahani majjanti yatra bhūtāni bhārata //
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 308, 3.3 janakasya ca saṃvādaṃ sulabhāyāśca bhārata //
MBh, 12, 310, 26.1 evaṃvidhena tapasā tasya bhaktyā ca bhārata /
MBh, 12, 311, 20.2 pradakṣiṇam avartanta śukāścāṣāśca bhārata //
MBh, 12, 312, 4.2 yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata //
MBh, 12, 312, 39.2 suramyaṃ darśayāmāsur ekaikaśyena bhārata //
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 316, 4.1 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata /
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 38.1 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata /
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 326, 107.2 ātmānugāmināṃ brahma śrāvayāmāsa bhārata //
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 326, 122.1 jitaṃ bhagavatā tena puruṣeṇeti bhārata /
MBh, 12, 327, 19.3 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata //
MBh, 12, 327, 27.2 ahaṃkāraprasūtāni mahābhūtāni bhārata //
MBh, 12, 328, 28.1 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata /
MBh, 12, 328, 34.1 jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata /
MBh, 12, 328, 37.1 gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata /
MBh, 12, 328, 38.1 adhibhūtāni cānte 'haṃ tad icchaṃścāsmi bhārata /
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 67.2 nāmāni caiva guhyāni niruktāni ca bhārata /
MBh, 12, 336, 13.3 tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata //
MBh, 12, 336, 35.2 diśāpālaṃ sudharmāṇam adhyāpayata bhārata /
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 336, 78.2 kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata //
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 42.1 punastiṣye ca samprāpte kuravo nāma bhāratāḥ /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 13, 2, 6.1 daśamastasya putrastu daśāśvo nāma bhārata /
MBh, 13, 2, 18.2 cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata //
MBh, 13, 2, 75.1 tato nādaḥ samabhavad dikṣu sarvāsu bhārata /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 9, 7.2 sṛgālasya ca saṃvādaṃ vānarasya ca bhārata //
MBh, 13, 9, 18.2 bhavatyagadasaṃkāśo viṣaye tasya bhārata //
MBh, 13, 10, 11.2 vahato vividhā dīkṣāḥ samprahṛṣyata bhārata //
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 10, 35.1 pitaryuparate cāpi kṛtaśaucaḥ sa bhārata /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 15, 6.2 tejaḥ sūryasahasrasya apaśyaṃ divi bhārata //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 18, 59.1 yāvantyasya śarīreṣu romakūpāṇi bhārata /
MBh, 13, 19, 10.3 aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata //
MBh, 13, 24, 5.1 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata /
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 18.1 anuyoktā ca yo vipro anuyuktaśca bhārata /
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 13, 24, 37.2 akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata //
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 63.1 prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata /
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 84.1 śuśrūṣābhistapobhiśca śrutam ādāya bhārata /
MBh, 13, 24, 88.1 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata /
MBh, 13, 24, 92.1 āḍhyāśca balavantaśca yauvanasthāśca bhārata /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 25, 1.2 idaṃ me tattvato rājan vaktum arhasi bhārata /
MBh, 13, 25, 6.1 madhyasthasyeha viprasya yo 'nūcānasya bhārata /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 8.1 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata /
MBh, 13, 31, 19.2 āgatya hehayā bhūyaḥ paryadhāvanta bhārata //
MBh, 13, 31, 29.2 vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata //
MBh, 13, 33, 2.2 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata /
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 40, 27.2 ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata //
MBh, 13, 42, 6.2 tasyāśramasyāvidūre divyagandhāni bhārata //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 42, 15.2 prāptāni svena tapasā divyagandhāni bhārata //
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 47, 15.2 alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 19.2 avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 21.2 nādhikaṃ daśamād dadyācchūdrāputrāya bhārata //
MBh, 13, 47, 54.2 pañcamastu bhaved bhāgaḥ śūdrāputrāya bhārata //
MBh, 13, 49, 5.2 ityete te samākhyātāstān vijānīhi bhārata //
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 52, 27.2 aupapattikam āhāraṃ prayacchasveti bhārata //
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 13, 54, 8.1 śītalāni ca toyāni kvacid uṣṇāni bhārata /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 57, 2.1 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata /
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 57, 7.2 yā gatiḥ prāpyate yena pretyabhāveṣu bhārata //
MBh, 13, 57, 26.1 kratubhiścopavāsaiśca tridivaṃ yāti bhārata /
MBh, 13, 58, 14.1 āśīviṣasamebhyaśca tebhyo rakṣasva bhārata /
MBh, 13, 59, 4.1 yācñām āhur anīśasya abhihāraṃ ca bhārata /
MBh, 13, 60, 2.1 etad icchāmi vijñātuṃ yāthātathyena bhārata /
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 60, 14.1 ete deyā vyuṣṭimanto laghūpāyāśca bhārata /
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 60, 21.2 caturthaṃ tasya pāpasya rājā bhārata vindati //
MBh, 13, 60, 23.2 caturthaṃ tasya puṇyasya rājā cāpnoti bhārata //
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 62, 23.2 mahābhoge kule janma pretya prāpnoti bhārata //
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 65, 38.2 asthibhiścopakurvanti śṛṅgair vālaiśca bhārata //
MBh, 13, 65, 53.2 tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata //
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 76, 2.2 gopradāne guṇān samyak punaḥ prabrūhi bhārata /
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 80, 28.1 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 44.1 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata /
MBh, 13, 90, 47.2 ekastānmantravit prītaḥ sarvān arhati bhārata //
MBh, 13, 92, 3.1 nivāpair dīyamānaiśca cāturvarṇyena bhārata /
MBh, 13, 92, 7.1 te somavacanād devāḥ pitṛbhiḥ saha bhārata /
MBh, 13, 93, 6.2 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata //
MBh, 13, 94, 3.2 vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata //
MBh, 13, 94, 10.2 apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata //
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 99, 26.1 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata /
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 101, 2.3 manoḥ prajāpater vādaṃ suvarṇasya ca bhārata //
MBh, 13, 102, 13.2 paryāyaścāpyagastyasya samapadyata bhārata //
MBh, 13, 103, 19.2 taṃ tu rājā pratodena codayāmāsa bhārata //
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 107, 97.1 aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata /
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 117.2 putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata //
MBh, 13, 107, 118.2 putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata //
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 135.2 animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata //
MBh, 13, 107, 140.1 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata /
MBh, 13, 108, 2.3 guror garīyasī vṛttir yā cecchiṣyasya bhārata //
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 108, 16.1 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata /
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 109, 9.1 prājāpatyaṃ hyaṅgirasaṃ pṛṣṭavān asmi bhārata /
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 110, 137.1 dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata /
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 112, 41.1 kharo jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 43.2 tatra jīvati varṣāṇi daśa pañca ca bhārata //
MBh, 13, 112, 58.1 tatra jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 72.1 kṛmir jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 112, 83.2 kṛmir bhavati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 101.1 corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 112, 111.3 aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata //
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 117, 19.1 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata /
MBh, 13, 117, 26.1 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 147, 6.3 prāṇayātrām anekāṃ ca kalpayānena bhārata //
MBh, 13, 153, 24.2 dadarśa bhāratān sarvān sthitān saṃparivārya tam //
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 3, 3.2 śṛṇu tatra yathā pāpam apakṛṣyeta bhārata //
MBh, 14, 3, 8.1 rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata /
MBh, 14, 4, 5.2 viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata //
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 5.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 15, 5.2 praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata //
MBh, 14, 15, 19.1 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata /
MBh, 14, 54, 35.2 adyāpyuttaṅkameghāśca marau varṣanti bhārata //
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 57, 45.1 tato 'sya romakūpebhyo dhmāyamānasya bhārata /
MBh, 14, 57, 46.1 tena dhūmena sahasā vardhamānena bhārata /
MBh, 14, 57, 48.1 na prakāśanta veśmāni dhūmaruddhāni bhārata /
MBh, 14, 58, 9.1 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata /
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 61, 11.2 vyāso vākyam uvācedaṃ harṣayann iva bhārata //
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 14, 62, 16.2 prīto dharmātmajo rājā babhūvātīva bhārata /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 69, 8.2 abhyavādayata prītā saha putreṇa bhārata /
MBh, 14, 69, 11.2 manaḥprahlādanaścāsīt sarvalokasya bhārata //
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 70, 24.2 yunaktu no bhavān kārye yatra vāñchasi bhārata /
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 74, 12.2 bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata //
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 14, 76, 13.2 pañjarāntarasaṃcārī śakunta iva bhārata //
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 92, 4.1 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 14, 94, 34.2 dānadharmāgninā śuddhāste svargaṃ yānti bhārata //
MBh, 15, 3, 11.1 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 9, 5.2 vadhūbhir upacāreṇa pūjitābhuṅkta bhārata //
MBh, 15, 9, 18.2 ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata //
MBh, 15, 10, 2.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata /
MBh, 15, 11, 8.2 yadā samartho yānāya nacireṇaiva bhārata //
MBh, 15, 11, 9.2 bhūmir alpaphalā deyā viparītasya bhārata //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 19, 10.2 tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata //
MBh, 15, 21, 7.1 tathārjunastīvraduḥkhābhitapto muhur muhur niḥśvasan bhāratāgryaḥ /
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 18.2 saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata //
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 15, 33, 6.2 atithīṃścānnapānena kaccid arcasi bhārata //
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 15, 34, 13.2 kamaṇḍalūṃstathā sthālīḥ piṭharāṇi ca bhārata //
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 36, 9.2 viśvāvasustumburuśca citrasenaśca bhārata //
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
MBh, 15, 45, 14.2 saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata //
MBh, 15, 45, 44.1 tasminn uparate śabde muhūrtād iva bhārata /
MBh, 15, 47, 1.3 vaicitravīryo nṛpatistat te vakṣyāmi bhārata //
MBh, 16, 3, 5.2 ajāḥ śivānāṃ ca rutam anvakurvata bhārata //
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 4, 43.2 pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata //
MBh, 16, 7, 2.2 ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata //
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
MBh, 16, 8, 44.2 dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata //
MBh, 16, 9, 32.1 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata /
MBh, 16, 9, 36.1 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata /
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 18, 2, 30.2 nivartane dhṛtamanāḥ paryāvartata bhārata //
MBh, 18, 2, 35.1 saṃtiṣṭhasva mahābāho muhūrtam api bhārata /
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
MBh, 18, 3, 32.1 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata /
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //
Rāmāyaṇa
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 1, 7.1 śrutvetihāsaṃ kārtsnyena bharatānāṃ sa bhārataḥ /
HV, 1, 32.1 sapta tv ete prajāyante prajā rudraś ca bhārata /
HV, 2, 10.1 dhruvo varṣasahasrāṇi trīṇi divyāni bhārata /
HV, 2, 24.1 teneyaṃ gaur mahārāja dugdhā sasyāni bhārata /
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 2, 53.1 utpattiś ca nirodhaś ca nityau bhūteṣu bhārata /
HV, 3, 26.2 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhārata /
HV, 3, 58.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca bhārata /
HV, 3, 97.1 tato virodhe devānāṃ dānavānāṃ ca bhārata /
HV, 3, 110.3 kramaśas tāni rājyāni pṛthoḥ pūrvaṃ tu bhārata //
HV, 4, 10.2 diśāṃ pālān atha tataḥ sthāpayāmāsa bhārata //
HV, 6, 17.1 bṛhaspatir mahātejāḥ pātraṃ chandāṃsi bhārata /
HV, 6, 40.1 tato 'bhyupagamād rājñaḥ pṛthor vainyasya bhārata /
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 7, 19.1 purāṇe kīrtitās tāta putrāḥ pautrāś ca bhārata /
HV, 7, 34.2 rājan putrāś ca pautrāś ca dikṣu sarvāsu bhārata //
HV, 7, 37.2 atītā vartamānāś ca krameṇaitena bhārata //
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 7, 45.3 sāvarṇasya manoḥ putrā bhaviṣyā daśa bhārata //
HV, 7, 51.1 visargasya prajānāṃ vai saṃhārasya ca bhārata /
HV, 8, 34.2 bhramim āropya tat tejaḥ śātayāmāsa bhārata //
HV, 9, 3.3 anutpanneṣu navasu putreṣv eteṣu bhārata //
HV, 9, 15.2 utkalaś ca gayaś caiva vinatāśvaś ca bhārata //
HV, 9, 21.1 nariṣyantāḥ śakāḥ putrā nābhāgasya tu bhārata /
HV, 9, 98.2 maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata //
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 11, 30.2 chettāsmi saṃśayaṃ tāta yan māṃ pṛcchasi bhārata //
HV, 11, 35.2 saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata /
HV, 11, 39.2 asmān āpyāyayiṣyanti svargasthān api bhārata //
HV, 12, 18.2 anujñāto bhagavatā prīyatā tena bhārata //
HV, 15, 44.2 śatravo vidravanty ājau darśanād eva bhārata //
HV, 15, 67.2 tannibodha mahārāja saptajātiṣu bhārata //
HV, 16, 1.3 brahmadattena yat prāptaṃ saptajātiṣu bhārata //
HV, 16, 5.1 kauśikasya sutās tāta śiṣyā gārgyasya bhārata /
HV, 16, 7.1 teṣāṃ pathi kṣudhārtānāṃ bālyān mohāc ca bhārata /
HV, 16, 12.2 pitṛbhyaḥ kalpayitvainām upayuñjanta bhārata //
HV, 16, 26.1 teṣāṃ maruṃ sādhayatāṃ padasthānāni bhārata /
HV, 18, 10.2 putratvaṃ prāpya yogena yujyeyam iti bhārata //
HV, 18, 22.2 asitasya yogadurdharṣā saṃnatir nāma bhārata //
HV, 19, 19.2 sacivau cāsya pāñcālaḥ kaṇḍarīkaś ca bhārata //
HV, 19, 32.2 yogadharmo hṛdi sadā parivarteta bhārata //
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 21, 5.2 pañca ṣaṭ sapta cāṣṭau ca daśa cāṣṭau ca bhārata //
HV, 22, 31.2 tad eva vacanaṃ rājā pūrum apy āha bhārata //
HV, 23, 20.1 mahāmanās tu putrau dvau janayāmāsa bhārata /
HV, 23, 26.1 titikṣur abhavad rājā pūrvasyāṃ diśi bhārata /
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
HV, 23, 49.2 śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ //
HV, 23, 65.2 tena putreṣu bāleṣu prahṛtaṃ tasya bhārata /
HV, 23, 119.1 kālī vicitravīryaṃ tu janayāmāsa bhārata /
HV, 23, 143.1 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata /
HV, 23, 166.3 dhāraṇāc chravaṇāc caiva pañcavargasya bhārata //
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
HV, 29, 17.1 tatas tasyā hayāyās tu śramāt khedāc ca bhārata /
Kūrmapurāṇa
KūPur, 1, 34, 15.2 śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārata /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 1, 44, 35.1 bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā /
Matsyapurāṇa
MPur, 25, 26.2 ārādhayannupādhyāyaṃ devayānīṃ ca bhārata //
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
Viṣṇupurāṇa
ViPur, 2, 2, 38.1 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravastathā /
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 5.1 tasmādbhārata sarvātmā bhagavān īśvaro hariḥ /
BhāgPur, 4, 19, 7.2 dogdhi smābhīpsitānarthānyajamānasya bhārata //
BhāgPur, 10, 1, 63.1 sarve vai devatāprāyā ubhayorapi bhārata /
BhāgPur, 10, 3, 12.2 svarociṣā bhārata sūtikāgṛhaṃ virocayantaṃ gatabhīḥ prabhāvavit //
Bhāratamañjarī
BhāMañj, 1, 671.2 samaiḥ sakhyaṃ ca yuddhaṃ ca bhāratānāṃ kulavratam //
BhāMañj, 5, 368.1 bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām /
BhāMañj, 5, 596.2 atyajaṃ bhāratakule kalaṅkaparihāradhīḥ //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
Garuḍapurāṇa
GarPur, 1, 15, 156.1 nadī nandī ca nandīśo bhāratas tarunāśanaḥ /
GarPur, 1, 50, 62.1 prācīnāvītī pitrye tu tena tīrthena bhārata /
GarPur, 1, 55, 2.2 bhārato dakṣiṇe prokto harir dakṣiṇapaścime //
GarPur, 1, 115, 57.1 nadīnāmagnihotrāṇāṃ bhāratasya kalasya ca /
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 91.1 reṇukuṇṭhigātrasya kaṇā yāvanti bhārata /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
Āryāsaptaśatī
Āsapt, 1, 31.1 vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande /
Śukasaptati
Śusa, 6, 4.2 jīvanto 'pi mṛtāḥ pañca śrūyante kila bhārata /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 1.1 sṛṣṭyarthaṃ dhātṛvaktrebhyo jajñire bhārate tadā /
GokPurS, 12, 2.2 maṇibhadras tataḥ siddho bhūtanāthaś ca bhārata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.1 tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.2 prātarutthāya nāmāni daśa pañca ca bhārata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 33.2 mṛgayanti sma tāṃ kanyām itaścetaśca bhārata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.2 yasmād rañjayate lokāndarśanādeva bhārata //
SkPur (Rkh), Revākhaṇḍa, 11, 10.1 anyathā niṣphalaṃ sarvaṃ śraddhāhīnaṃ tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 13, 19.1 yajñopavītaiśca śubhair akṣasūtraiśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 13, 22.2 ardharātre tadā kanyā jalāduttīrya bhārata //
SkPur (Rkh), Revākhaṇḍa, 13, 37.2 prasādād vedhasaḥ sarve revayā saha bhārata //
SkPur (Rkh), Revākhaṇḍa, 13, 45.1 bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 20, 72.1 triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 21, 62.2 yasmādanakṣaraṃ rūpaṃ praṇavasyeha bhārata //
SkPur (Rkh), Revākhaṇḍa, 27, 12.2 tato gatamanaskāstā bhartāraṃ prati bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 46.1 dahyante vividhās tatra vāpyaḥ kūpāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 69.2 evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 83.2 stotreṇa devadeveśaṃ chandayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 104.2 bhūyastasya varo datto devadevena bhārata /
SkPur (Rkh), Revākhaṇḍa, 32, 20.2 pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 33, 18.1 yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 35, 14.2 putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 35, 29.1 yastu bhojayate vipraṃ ṣaḍrasātrena bhārata /
SkPur (Rkh), Revākhaṇḍa, 36, 5.2 prapīḍya mūrdhnā deveśaṃ vijñāpayati bhārata //
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 31.1 tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 53.2 bhāvayitvā tataḥ sarve munayaścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 40, 5.2 marīceśca guṇā hyete santi tasya ca bhārata //
SkPur (Rkh), Revākhaṇḍa, 40, 24.2 tīrthasya tu phalaṃ tasya snānadāneṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 28.3 apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 56.1 evamukto mahādevas tena bhūtena bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 45, 12.2 asthicarmāvaśeṣo 'sau yāvattiṣṭhati bhārata //
SkPur (Rkh), Revākhaṇḍa, 60, 21.1 tataḥ samīpagā vṛddhā tasya vṛndasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 65, 11.3 ānando hi bhavatteṣāṃ pratijanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 67, 2.2 asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata //
SkPur (Rkh), Revākhaṇḍa, 72, 9.1 kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 78, 19.1 kapilā tatra dātavyā pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 79, 2.2 upatiṣṭhettatastasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 83, 110.2 pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 85, 95.2 ato liṅgatrayaṃ somaḥ sthāpayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 86, 14.2 guṇānvitāya viprāya kapilāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 64.1 janārdanas tataḥ kruddhastālameghāya bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 71.1 tatsravaṃ kṣālitaṃ sadyo narmadāṃbhasi bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 107.2 dharmarājastu taṃ dṛṣṭvā sūnṛtaṃ vakti bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 112.2 pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata //
SkPur (Rkh), Revākhaṇḍa, 95, 2.1 yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 23.1 annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 5.1 mandākinī tataḥ kruddhā vyālasyopari bhārata /
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /
SkPur (Rkh), Revākhaṇḍa, 102, 8.1 viśeṣaścātra sandhyāyāṃ śrāddhadāne ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 173.2 godānena hiraṇyena vastreṇānnena bhārata //
SkPur (Rkh), Revākhaṇḍa, 108, 8.1 etacchrutaṃ tu vacanaṃ padmanābhasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 109, 6.2 tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata //
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 111, 39.1 piṇḍadānena caikena vidhiyuktena bhārata /
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 118, 19.1 vatsarāṇāṃ sahasrāṇi gatāni daśa bhārata /
SkPur (Rkh), Revākhaṇḍa, 119, 10.1 yāvanti tasyā romāṇi savatsāyāstu bhārata /
SkPur (Rkh), Revākhaṇḍa, 121, 3.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 33.1 tena te kiṃkarāḥ sarve yamena saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 123, 2.2 vighnaṃ na vidyate tasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 125, 9.1 tasyotpannasya bhūtasya tejo rūpasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 126, 8.2 vijñāpayaṃśca satataṃ mantreṇānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 131, 9.2 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 132, 6.2 rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 133, 14.2 vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 133, 24.2 śoṣayeddhanado vittaṃ tasya pāpasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 133, 26.1 niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 10.1 kṣaṇamātrāntare tatra devarājasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 139, 3.1 ṛgvedayajurvedābhyāṃ sāmavedena bhārata /
SkPur (Rkh), Revākhaṇḍa, 140, 6.1 tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 5.3 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 12.1 yataḥ suvarṇatilako janmanā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 47.1 evamuktastu rukmiṇyā darśayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 47.3 divyaṃ cakṣus tadā devo dadau rukmasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 90.1 yāvanti tasyā romāṇi tatprasūteśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 101.2 kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 144, 3.1 kathitaṃ tanmayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 64.2 uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 75.1 tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 33.1 gateṣu sarvadeveṣu kāmadevo 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 151, 15.2 tapastapati deveśo mahendre 'dyāpi bhārata //
SkPur (Rkh), Revākhaṇḍa, 151, 19.2 cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 151, 23.1 na śroṣyanti pituḥ putrāstadāprabhṛti bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 8.1 saṃkrāntau yāni dānāni havyakavyāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 18.2 punaḥ sā chanditā tena vratastho 'dyeti bhārata //
SkPur (Rkh), Revākhaṇḍa, 155, 7.2 kathitaṃ devadevena śitikaṇṭhena bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 113.2 tābhyāṃ gatābhyāṃ sarvasvaṃ dattvā vipreṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 25.2 evamādīni pāpāni tathānyānyapi bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 2.1 tasmiṃstīrthe naraḥ snātvā pāpakarmāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 159, 30.2 tato janma tato mṛtyuḥ sarvajantuṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 161, 6.1 snātānāṃ sarpatīrthe tu narāṇāṃ bhuvi bhārata /
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 169, 35.1 vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 36.1 tapastapantau tau tatra hyadyāpi kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 74.2 gosahasrapradānena dattaṃ bhavati bhārata //
SkPur (Rkh), Revākhaṇḍa, 176, 33.1 so 'śvamedhasya yajñasya vājapeyasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 178, 34.1 tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata /
SkPur (Rkh), Revākhaṇḍa, 183, 16.2 tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 186, 2.1 divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 190, 4.2 purā śapto munīndreṇa dakṣeṇa kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 191, 19.2 pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 195, 29.1 pūjayitvā naro yāti yathā tacchṛṇu bhārata /
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
SkPur (Rkh), Revākhaṇḍa, 198, 20.2 te rātrau śakunā bhūtvā saṃnyavartanta bhārata //
SkPur (Rkh), Revākhaṇḍa, 199, 6.1 tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 206, 8.2 tatsarvaṃ vilayaṃ yāti svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 207, 5.2 tatsarvaṃ naśyati kṣipraṃ svarṇadānena bhārata //
SkPur (Rkh), Revākhaṇḍa, 209, 176.1 upapāpāni naśyanti snānamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 209, 186.2 bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 213, 2.2 āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata //
SkPur (Rkh), Revākhaṇḍa, 214, 13.1 etacchrutvā vacas tasya vaṇikputrasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 222, 3.2 tatra tatrāpi dhikkāraṃ labhate satsu bhārata /
SkPur (Rkh), Revākhaṇḍa, 223, 3.1 pitṛśāpaparikliṣṭā garbhavāsāya bhārata /
SkPur (Rkh), Revākhaṇḍa, 227, 6.2 proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 9.1 koṭiśo hyatra tīrthāni lakṣaśaścāpi bhārata /
SkPur (Rkh), Revākhaṇḍa, 229, 11.2 gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata //