Occurrences

Mahābhārata
Harivaṃśa
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 74.2 katheyam abhinirvṛttā bhāratānāṃ mahātmanām /
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 1, 56, 31.1 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 56, 32.42 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 71, 28.2 bhāratānām abhāvāya rājan durmantrite tava //
MBh, 2, 72, 19.1 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 23, 14.1 striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta /
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 31, 8.1 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham /
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 69, 2.1 īrayantaṃ bhāratīṃ bhāratānām abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām /
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 5, 154, 1.3 pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām //
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 108, 6.2 nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 7, 146, 17.2 pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam //
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
Bhāratamañjarī
BhāMañj, 1, 671.2 samaiḥ sakhyaṃ ca yuddhaṃ ca bhāratānāṃ kulavratam //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //