Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
Carakasaṃhitā
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 96, 41.7 kurukṣetraṃ puṇyatamam /
MBh, 3, 81, 127.1 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama /
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 87, 12.1 tataḥ puṇyatamā rājan satataṃ tāpasāyutā /
MBh, 3, 88, 3.1 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam /
MBh, 3, 88, 10.1 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira /
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 118, 2.2 samudragāṃ puṇyatamāṃ praśastāṃ jagāma pārikṣita pāṇḍuputraḥ //
MBh, 3, 118, 8.2 krameṇa gacchan paripūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 126, 42.2 paśya puṇyatame deśe kurukṣetrasya madhyataḥ //
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 3, 155, 17.2 samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ //
MBh, 3, 173, 21.2 sa lomaśaḥ prītamanā jagāma divaukasāṃ puṇyatamaṃ nivāsam //
MBh, 3, 179, 16.1 teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī /
MBh, 5, 139, 53.2 kurukṣetre puṇyatame trailokyasyāpi keśava //
MBh, 6, 7, 27.1 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā /
MBh, 9, 50, 23.1 puṇyābhyaśca saridbhyastvaṃ sadā puṇyatamā śubhe /
MBh, 9, 54, 6.1 tasminmahāpuṇyatame trailokyasya sanātane /
MBh, 12, 106, 18.2 triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ /
MBh, 12, 185, 19.1 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
MBh, 12, 226, 8.1 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset /
MBh, 12, 280, 21.2 nasamānīha hīnāni tāni puṇyatamānyapi //
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
Harivaṃśa
HV, 21, 9.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute /
Kūrmapurāṇa
KūPur, 2, 35, 2.1 purā puṇyatame kāle devadarśanatatparāḥ /
KūPur, 2, 35, 8.1 etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
KūPur, 2, 35, 10.1 athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
KūPur, 2, 38, 1.2 eṣā puṇyatamā devī devagandharvasevitā /
KūPur, 2, 42, 15.1 anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
Liṅgapurāṇa
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
LiPur, 1, 92, 102.2 smṛtaṃ puṇyatamaṃ kṣetramavimuktaṃ varānane //
Matsyapurāṇa
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
Suśrutasaṃhitā
Su, Ka., 8, 142.2 cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 26.1 aho alaṃ ślāghyatamaṃ yadoḥ kulam aho alaṃ puṇyatamaṃ madhorvanam /
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 17, 14.1 grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
Skandapurāṇa
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 7, 33.2 kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
Ānandakanda
ĀK, 1, 13, 37.1 dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 35.2 tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye //
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
GokPurS, 11, 67.1 eṣā nadī puṇyatamā śālmalī nāma nāmataḥ /
GokPurS, 12, 18.1 tadāśramaḥ puṇyatamo gokarṇe bharatarṣabha /
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 1.2 aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte /
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 19, 33.2 tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi //
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 78.2 mahāpuṇyatamā jñeyā kapilā sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 23, 6.1 anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 130.1 anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //
SkPur (Rkh), Revākhaṇḍa, 43, 30.1 rudradehādviniṣkrāntā tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 61, 4.2 tataḥ puṇyatamaṃ tīrthaṃ saṃjātaṃ vasudhātale //
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 16.1 layaṃ gatā tatra liṅge tena puṇyatamā hi sā /