Occurrences

Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 1, 43.1 tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Mahābhārata
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 12, 185, 19.1 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
Kūrmapurāṇa
KūPur, 2, 35, 10.1 athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
Matsyapurāṇa
MPur, 154, 103.2 prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat //
Skandapurāṇa
SkPur, 7, 33.2 kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
Ānandakanda
ĀK, 1, 13, 37.1 dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 18.1 tadāśramaḥ puṇyatamo gokarṇe bharatarṣabha /
GokPurS, 12, 55.1 vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //