Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ vā prayuñjīta //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 23, 10.1 athāsmai pādyam iti vedayate //
Gautamadharmasūtra
GautDhS, 1, 5, 29.1 śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 5.0 viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 1, 12, 18.2 pādyam /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 66.0 viṣṭarapādyārghyācamanīyānyekaikam anupūrveṇa //
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Kauśikasūtra
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
Avadānaśataka
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
Buddhacarita
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
Mahābhārata
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 117, 18.2 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 174, 7.2 pādyena phalamūlena paurohityena caiva ha //
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 19, 29.1 tān pādyamadhuparkārhānmānārhān satkṛtiṃ gatān /
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 3, 45, 2.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam /
MBh, 3, 96, 8.1 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat /
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 112, 13.1 na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 198, 17.2 pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ //
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 246, 14.2 pādyam ācamanīyaṃ ca prativedyānnam uttamam //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 9, 12.2 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha /
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //
Rāmāyaṇa
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Rām, Bā, 9, 17.2 idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ //
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 51, 16.2 pādyenācamanīyena bhagavaddarśanena ca //
Rām, Ay, 84, 6.1 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
Rām, Ay, 85, 2.2 pādyam arghyaṃ tathātithyaṃ vane yad upapadyate //
Rām, Ār, 44, 32.1 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca /
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Rām, Utt, 50, 5.2 pādyena phalamūlaiśca so 'pyāste munibhiḥ saha //
Rām, Utt, 57, 6.2 āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me //
Amarakośa
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 364.1 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ /
Daśakumāracarita
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
Harivaṃśa
HV, 12, 7.2 saṃniviṣṭaṃ vimānasthaṃ pādyārghyābhyāṃ apūjayam //
Kūrmapurāṇa
KūPur, 2, 22, 22.2 pādyamācamanīyaṃ ca samprayacched yathākramam //
Liṅgapurāṇa
LiPur, 1, 26, 2.1 pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet /
LiPur, 1, 27, 9.2 prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt //
LiPur, 1, 27, 12.2 uśīraṃ candanaṃ caiva pādye tu parikalpayet //
LiPur, 1, 27, 31.2 pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 2, 22, 38.1 pādyamācamanīyaṃ ca gandhapuṣpasamanvitam /
LiPur, 2, 22, 48.2 mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 24, 16.2 bhaktyā cakre tatasteṣāmarghyapādyādikaṃ nṛpaḥ //
MPur, 134, 6.1 tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ /
MPur, 154, 114.1 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ /
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
Tantrākhyāyikā
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇusmṛti
ViSmṛ, 21, 13.1 atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 21, 17.1 tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 51.1 pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ /
BhāgPur, 11, 3, 52.2 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ //
Bhāratamañjarī
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 34, 32.1 pādyārghyācamanīyāni tato dadyācca viṣṇave /
GarPur, 1, 34, 34.2 dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara //
GarPur, 1, 39, 16.1 pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara /
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 40, 17.2 pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam //
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 86, 13.1 pādyādyair gandhapuṣpādyairata ādigadādharaḥ /
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
Skandapurāṇa
SkPur, 17, 21.1 sa tamarghyeṇa pādyena āsanāgryavareṇa ca /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 22.1 etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ /
Ānandakanda
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
Haribhaktivilāsa
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 86.2 āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 180, 36.1 samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //