Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 113, 10.13 svāgatena ca pādyena mṛduvākyaiśca bhārata /
MBh, 1, 117, 18.2 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 174, 7.2 pādyena phalamūlena paurohityena caiva ha //
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 19, 29.1 tān pādyamadhuparkārhānmānārhān satkṛtiṃ gatān /
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 3, 45, 2.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam /
MBh, 3, 96, 8.1 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat /
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 112, 13.1 na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 197, 10.2 pādyam ācamanīyaṃ ca dadau bhartre tathāsanam //
MBh, 3, 198, 17.2 pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ //
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 246, 14.2 pādyam ācamanīyaṃ ca prativedyānnam uttamam //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 10, 25.2 śucir bhūtvā sa śūdrastu tasyarṣeḥ pādyam ānayat //
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 9, 12.2 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha /
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //