Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Śikṣāsamuccaya
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
Atharvaveda (Śaunaka)
AVŚ, 9, 1, 3.1 paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ /
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 10, 5.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.9 tad vā etad viditaṃ mīmāṃsitam //
Gautamadharmasūtra
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 9.0 yad yan mīmāṃsyaṃ syāt tat tad adbhiḥ saṃspṛśet //
Gopathabrāhmaṇa
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 31, 1.3 mīmāṃsadhvam iti //
JUB, 3, 31, 2.1 tasmai ha mīmāṃsamānānām ekaś cana na sampraty abhidadhāti //
JUB, 3, 31, 6.4 mīmāṃsasveti //
JUB, 3, 31, 7.1 tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau //
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
Jaiminīyabrāhmaṇa
JB, 1, 71, 7.0 upaspṛśyā3ṃ nopaspṛśyā3m iti mīmāṃsante //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 291, 1.0 rathantarasāmnā yaṣṭavyā3ṃ bṛhatsāmnā3 iti mīmāṃsante //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 6.0 tasya trīṇi mīmāṃseta janmakarmartvija iti //
JaimŚS, 1, 7.0 etānyeva yajamāna ṛtvijāṃ mīmāṃseta //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 16.0 udite hotavyam anudita iti mīmāṃsante //
KauṣB, 11, 5, 4.0 mīmāṃsitaḥ praṇavaḥ //
KauṣB, 12, 9, 13.0 mīmāṃsitaḥ paśuḥ //
Kāṭhakasaṃhitā
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 12, 2.0 mīmāṃsante //
KS, 19, 8, 35.0 vāyavyā kāryā3 prājāpatyā3 iti mīmāṃsante //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 6, 46.0 apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsante //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 53.0 saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotram //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 12, 10, 15.0 tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti //
Taittirīyasaṃhitā
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
Vasiṣṭhadharmasūtra
VasDhS, 3, 44.1 yad yan mīmāṃsyaṃ syād adbhiḥ saṃspṛśet //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Avadānaśataka
AvŚat, 17, 2.5 yadi te aguru mīmāṃsasveti /
Lalitavistara
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
Mahābhārata
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 12, 256, 9.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
Manusmṛti
ManuS, 4, 224.2 mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
Matsyapurāṇa
MPur, 16, 11.2 yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram //
Śikṣāsamuccaya
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 23.1 iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 136.0 prāśyā3 na prāśyā3 iti mīmāṃsante //