Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Hārāṇacandara on Suśr
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 29, 11.1 śrutadṛṣṭakriyākālamātrājñānabahiṣkṛtāḥ /
Ca, Śār., 1, 44.2 vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ //
Mahābhārata
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 145, 25.2 duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ //
MBh, 8, 30, 10.1 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 254, 12.1 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ /
MBh, 13, 48, 28.2 śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam //
MBh, 13, 48, 31.1 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ /
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 131, 12.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
Manusmṛti
ManuS, 2, 11.2 sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //
ManuS, 2, 103.2 sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ //
ManuS, 9, 234.2 careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //
Rāmāyaṇa
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 70, 13.1 ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
Rām, Yu, 93, 3.1 vimuktam iva māyābhir astrair iva bahiṣkṛtam /
Rām, Utt, 31, 3.2 bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 157.2 bahiṣkṛtā nāgarakā nāstikās tridivād iva //
Daśakumāracarita
DKCar, 2, 8, 103.0 dakṣiṇā api tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ iti //
Kāmasūtra
KāSū, 5, 1, 11.23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam /
Kūrmapurāṇa
KūPur, 1, 14, 29.1 yasmād bahiṣkṛtā vedā bhavadbhiḥ parameśvaraḥ /
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
KūPur, 2, 11, 10.1 sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
Liṅgapurāṇa
LiPur, 1, 78, 21.1 vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ /
LiPur, 2, 6, 57.1 pāṣaṇḍācāraniratāḥ śrautasmārtabahiṣkṛtāḥ /
LiPur, 2, 6, 72.2 bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ //
Matsyapurāṇa
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 145, 116.2 iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 17, 42.2 tato vadhyā bhaviṣyanti vedamārgabahiṣkṛtāḥ //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 41.2 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ //
Bhāratamañjarī
BhāMañj, 1, 1116.2 bahiṣkṛte lokavādaiḥ karmaṇyasminpravartate //
Hitopadeśa
Hitop, 2, 45.2 ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya /
Hitop, 2, 119.11 tataḥ sā tatputraṃ kusūlād bahiṣkṛtya darśitavatī /
Hitop, 4, 22.10 tatas tena śabdenāgatena kumbhakāreṇa tathāvidhāni bhāṇḍāny avalokya brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca /
Hitop, 4, 36.8 bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ /
Hitop, 4, 43.1 sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ /
Kathāsaritsāgara
KSS, 1, 7, 23.1 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
KSS, 4, 2, 153.2 bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ //
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
Ānandakanda
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 58.2 ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ //
Haribhaktivilāsa
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 57.1 vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 36.1 śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 6.1 tatrasthāstanna jānanti narājñānabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.1 rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam /
SkPur (Rkh), Revākhaṇḍa, 180, 48.1 nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 18.2 māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ //