Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Saṅghabhedavastu
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.3 āśramasthās trayo viprāḥ parṣad eṣā daśāvarā //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 4.1 parṣadametya japed abhibhūr aham āgamavirāḍaprativāśyāḥ /
PārGS, 3, 13, 4.2 asyāḥ parṣada īśānaḥ sahasā suduṣṭaro jana iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 13.2 parṣadi rājani cottaravādī bhavaty uttaravādī bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 20.2 āśramasthās trayo mukhyāḥ parṣad eṣāṃ daśāvarā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
Avadānaśataka
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Aṣṭasāhasrikā
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 11, 9.2 ye 'pi dhārmaśravaṇikāste 'pi parṣadgurukā bhaviṣyanti /
Carakasaṃhitā
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Lalitavistara
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 3.4 adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Saṅghabhedavastu
SBhedaV, 1, 120.1 sa tam ākarṣati parākarṣati yāvat parṣanmadhye 'py avatārayati ayaṃ bhavantaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim ādatta iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
Bodhicaryāvatāra
BoCA, 8, 118.2 parṣacchāradyabhayamapyapanetuṃ janasya hi //
BoCA, 10, 36.1 bodhisattvamahāparṣanmaṇḍalāni samantataḥ /
Divyāvadāna
Divyāv, 1, 436.0 tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 9, 111.0 yāvadbhagavataḥ sāmantakena parṣat saṃnipatitā //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 367.1 bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 18, 260.1 tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo 'bhūt //
Divyāv, 18, 492.1 sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Laṅkāvatārasūtra
LAS, 1, 34.1 atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 3, 301.1 vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam /
Abhidhānacintāmaṇi
AbhCint, 2, 92.2 saro nandīsaraḥ parṣatsudharmā nandanaṃ vanam //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
Garuḍapurāṇa
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva vā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 6.2 prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 118.1 taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 1, 132.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 41.1 imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ //
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 76.2 atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma /
SDhPS, 2, 76.2 atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma /
SDhPS, 2, 77.1 te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ //
SDhPS, 2, 79.2 niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 6, 10.2 na ca māraparṣat prajñāsyate //
SDhPS, 6, 11.1 bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 3.1 sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 80.1 tatra tena kulaputreṇa niṣattavyaṃ niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 81.1 anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasamprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 82.1 anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ parṣadaḥ samāvartayiṣyāmi //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 20.1 taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet //
SDhPS, 11, 23.1 asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 12, 6.1 atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavantametadūcuḥ /
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 14, 1.1 atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 16, 17.1 taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado 'vakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //