Occurrences

Aṣṭasāhasrikā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 80.1 tatra tena kulaputreṇa niṣattavyaṃ niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 81.1 anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasamprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //