Occurrences

Aṣṭasāhasrikā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Ānandakanda

Aṣṭasāhasrikā
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
Mahābhārata
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 87, 13.2 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ /
MBh, 12, 220, 105.2 vairocane kṛtātmāsi spṛhaṇīyo vijānatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 90.1 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi /
Bodhicaryāvatāra
BoCA, 6, 107.2 bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama //
Daśakumāracarita
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Harṣacarita
Harṣacarita, 1, 142.1 tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ //
Harṣacarita, 1, 246.1 āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ //
Kirātārjunīya
Kir, 2, 34.1 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
Kāmasūtra
KāSū, 3, 3, 3.18 deyasya cānyena spṛhaṇīyatvam iti /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
Matsyapurāṇa
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 44, 51.3 putraḥ sarvaguṇopeto mama bhūyāditi spṛhan //
Tantrākhyāyikā
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
Śatakatraya
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.1 pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 15, 39.1 kṛtsnaprasādasumukhaṃ spṛhaṇīyadhāma snehāvalokakalayā hṛdi saṃspṛśantam /
BhāgPur, 3, 25, 36.2 rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti //
Bhāratamañjarī
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 13, 765.2 brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa //
BhāMañj, 13, 771.1 tasmātsvadharmanirataḥ spṛhaṇīyaḥ kulodgataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 12.1 sa tena rañjito bhogyaṃ malīmasamapi spṛhan /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 2.0 curādīnām aṇijantatvāc ca spṛhannityaduṣṭam //
Ānandakanda
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //