Occurrences

Rasārṇava

Rasārṇava
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
RArṇ, 11, 146.1 sārayettena bījena sahasramapi vedhayet /
RArṇ, 11, 180.2 tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //
RArṇ, 11, 196.2 tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //
RArṇ, 11, 209.2 vedhayeddehalohāni rañjito rasabhairavaḥ //
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
RArṇ, 12, 25.2 daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //
RArṇ, 12, 26.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 88.1 prasvedāttasya gātrasya rasarājaśca vedhyate /
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 119.2 tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 161.2 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 13, 14.1 raktikārdhārdhamātreṇa parvatānapi vedhayet /
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 14, 19.1 vedhayettatpramāṇena dhātūṃścaiva śarīrakam /
RArṇ, 14, 45.1 vedhayettatpramāṇena dhātuṃ caiva śarīrakam /
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 75.2 śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //
RArṇ, 14, 81.1 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 14, 147.0 tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 15, 21.3 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 15, 78.1 tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 108.2 vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 129.2 sārayitvā tato hemnā vedhayecca sahasrakam //
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 159.2 vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 82.2 vedhayedaṣṭalohāni devānāmapi durlabham //
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 32.2 vedhayet śuddhasūtena śatāṃśena sureśvari //
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 91.1 pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /
RArṇ, 17, 91.2 tattālaṃ melayettāre drutaṃ siktena vedhayet //
RArṇ, 17, 101.2 vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //
RArṇ, 17, 102.2 kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 18, 29.1 prasvedastasya gātrasya lohānyaṣṭau ca vedhayet /
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
RArṇ, 18, 153.1 tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet /
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //