Occurrences

Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śāktavijñāna
Dhanurveda
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra

Agnipurāṇa
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 29.1 ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule /
AHS, Śār., 3, 20.2 tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet //
AHS, Śār., 3, 25.1 catvāriṃśad urasy āsāṃ caturdaśa na vedhayet /
Divyāvadāna
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Matsyapurāṇa
MPur, 47, 151.2 anāśritāya vedhyāya samatvādhiṣṭhitāya ca //
Suśrutasaṃhitā
Su, Sū., 25, 10.2 vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram //
Garuḍapurāṇa
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
Rasahṛdayatantra
RHT, 18, 8.2 vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //
Rasamañjarī
RMañj, 5, 7.1 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
Rasaprakāśasudhākara
RPSudh, 4, 14.1 hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /
RPSudh, 4, 48.2 sūcīvedhyāni patrāṇi rasenālepitāni ca //
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā //
RPSudh, 11, 14.1 śatāṃśaṃ vedhayettāraṃ śuddhaṃ hema prajāyate /
RPSudh, 11, 20.2 talabhasma gṛhītavyaṃ vedhayecchulbatārake //
RPSudh, 11, 34.2 śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema //
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
RPSudh, 11, 93.2 tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ //
RPSudh, 11, 99.1 ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet /
RPSudh, 11, 126.2 catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham //
Rasaratnākara
RRĀ, Ras.kh., 8, 76.1 tāraṃ tāmraṃ bhujaṃgaṃ vā koṭibhāgena vedhayet /
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 4, 63.1 tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /
RRĀ, V.kh., 4, 92.3 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //
RRĀ, V.kh., 4, 93.1 tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 4, 93.2 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /
RRĀ, V.kh., 5, 13.1 etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 20.1 vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 28.1 anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 29.1 punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 30.1 pūrvoktapakvabījena vedhayedaṣṭavargakam /
RRĀ, V.kh., 5, 40.2 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //
RRĀ, V.kh., 5, 43.1 ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 48.1 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 6, 42.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 6, 124.2 anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //
RRĀ, V.kh., 6, 125.1 tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /
RRĀ, V.kh., 7, 49.2 vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 58.1 vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 70.2 anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //
RRĀ, V.kh., 7, 78.1 anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 7, 88.2 candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //
RRĀ, V.kh., 7, 101.1 sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /
RRĀ, V.kh., 7, 123.1 sārayecca tridhā hema candrārkaṃ vedhayettataḥ /
RRĀ, V.kh., 7, 126.1 anena śatamāṃśena sitahema ca vedhayet /
RRĀ, V.kh., 8, 41.1 anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /
RRĀ, V.kh., 8, 49.1 anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /
RRĀ, V.kh., 8, 64.2 sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //
RRĀ, V.kh., 8, 74.2 tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 75.1 tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 82.2 svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 117.2 ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //
RRĀ, V.kh., 8, 124.1 catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 124.2 vedhayet kuntavedhena ḍhālayeddadhigomaye /
RRĀ, V.kh., 8, 127.2 ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //
RRĀ, V.kh., 9, 21.2 anena vedhayed golaṃ tadbahirnigalena ca //
RRĀ, V.kh., 9, 25.2 tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 40.2 anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //
RRĀ, V.kh., 9, 59.2 anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 80.2 candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 90.2 anena śatamāṃśena candrārkaṃ vedhayed drutam //
RRĀ, V.kh., 9, 100.1 tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /
RRĀ, V.kh., 9, 113.1 sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
RRĀ, V.kh., 9, 119.2 anena koṭimāṃśena drutaśulbaṃ tu vedhayet //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 14, 52.1 sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 14, 76.2 krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 14, 92.1 tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 15, 35.1 tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /
RRĀ, V.kh., 15, 71.2 krāmaṇena samāyuktaṃ koṭibhāgena vedhayet /
RRĀ, V.kh., 16, 41.3 vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 51.2 anenaivāyutāṃśena krāmaṇāntena vedhayet //
RRĀ, V.kh., 16, 70.2 anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /
RRĀ, V.kh., 16, 89.1 tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 95.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 96.1 aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
RRĀ, V.kh., 16, 98.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 103.1 tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /
RRĀ, V.kh., 16, 103.2 tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 112.2 vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //
RRĀ, V.kh., 16, 118.1 sahasraguṇite jīrṇe sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 64.2 mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
RRĀ, V.kh., 20, 69.1 tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /
RRĀ, V.kh., 20, 72.3 tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //
RRĀ, V.kh., 20, 75.1 vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /
Rasendracūḍāmaṇi
RCūM, 14, 15.2 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
Rasārṇava
RArṇ, 6, 56.2 vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 11, 139.1 saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
RArṇ, 11, 146.1 sārayettena bījena sahasramapi vedhayet /
RArṇ, 11, 180.2 tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //
RArṇ, 11, 196.2 tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //
RArṇ, 11, 209.2 vedhayeddehalohāni rañjito rasabhairavaḥ //
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
RArṇ, 12, 25.2 daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //
RArṇ, 12, 26.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 88.1 prasvedāttasya gātrasya rasarājaśca vedhyate /
RArṇ, 12, 114.2 vedhayet sarvalohāni kāñcanāni bhavanti ca //
RArṇ, 12, 116.0 vedhayet sapta lohāni lakṣāṃśena varānane //
RArṇ, 12, 119.2 tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 161.2 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 13, 14.1 raktikārdhārdhamātreṇa parvatānapi vedhayet /
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 14, 19.1 vedhayettatpramāṇena dhātūṃścaiva śarīrakam /
RArṇ, 14, 45.1 vedhayettatpramāṇena dhātuṃ caiva śarīrakam /
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 75.2 śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //
RArṇ, 14, 81.1 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 14, 147.0 tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 15, 21.3 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 62.2 pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 15, 78.1 tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 108.2 vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 129.2 sārayitvā tato hemnā vedhayecca sahasrakam //
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 15, 145.2 vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 159.2 vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 82.2 vedhayedaṣṭalohāni devānāmapi durlabham //
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 32.2 vedhayet śuddhasūtena śatāṃśena sureśvari //
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 91.1 pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /
RArṇ, 17, 91.2 tattālaṃ melayettāre drutaṃ siktena vedhayet //
RArṇ, 17, 101.2 vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //
RArṇ, 17, 102.2 kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 18, 29.1 prasvedastasya gātrasya lohānyaṣṭau ca vedhayet /
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
RArṇ, 18, 153.1 tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet /
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
Tantrāloka
TĀ, 5, 151.2 śivena hematāṃ yadvattāmraṃ sūtena vedhitam //
Ānandakanda
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 399.1 kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet /
ĀK, 1, 4, 507.2 anena veṣṭayet siddhasūtaṃ loheṣu vedhayet //
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 4, 509.2 jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet //
ĀK, 1, 5, 47.1 saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 5, 54.1 sārayettena bījena sahasramapi vedhayet /
ĀK, 1, 6, 59.1 prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet /
ĀK, 1, 6, 126.2 dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet //
ĀK, 1, 7, 2.2 tatpravāhaprabhāvena vedhitā dṛṣado'bhavan //
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 23, 299.2 same tu kanake jīrṇe daśakoṭiṃ tu vedhayet //
ĀK, 1, 23, 343.2 vedhayetsarvalohāni kāñcanāni bhavanti ca //
ĀK, 1, 23, 345.1 vedhayetsarvalohāni lakṣāṃśena varānane /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 352.1 mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet /
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 381.1 lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 531.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
ĀK, 1, 23, 595.1 raktikārdhārdhamātreṇa parvatānapi vedhayet /
ĀK, 1, 23, 615.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 635.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 663.2 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam //
ĀK, 1, 23, 693.1 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
ĀK, 1, 23, 726.1 tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet /
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 41.1 vedhayet sparśamātreṇa sa tu lohāni sundari /
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 56.2 sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet //
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 24, 92.2 nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet //
ĀK, 1, 24, 98.1 vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ /
ĀK, 1, 24, 121.1 śatāṃśena tu candrārkaṃ vedhayet suravandite /
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 174.1 loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet /
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 8, 170.2 sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam //
ĀK, 2, 9, 35.1 vedhayetsarvalohāni kāñcanāni bhavanti ca /
Śyainikaśāstra
Śyainikaśāstra, 3, 38.2 tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā //
Śyainikaśāstra, 3, 40.1 tasyābhisāre cānyena vedhyo bhavati pṛṣṭhataḥ /
Śyainikaśāstra, 3, 40.2 athavā pārśvato vāṇairvedhyaḥ śreṣṭhadhanurddharaiḥ //
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śāktavijñāna
ŚāktaVij, 1, 14.1 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
ŚāktaVij, 1, 18.1 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
Dhanurveda
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
DhanV, 1, 87.2 vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
DhanV, 1, 88.1 calaṃ tu vedhayedyastu ātmanā sthirasaṃsthitaḥ /
DhanV, 1, 149.1 bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā /
Mugdhāvabodhinī
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 248.0 lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //
RKDh, 1, 5, 65.1 candrārkaṃ patralepena śatabhāgena vedhayet /
RKDh, 1, 5, 110.2 krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet //
RKDh, 1, 5, 114.2 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet //
Rasārṇavakalpa
RAK, 1, 88.2 daśāṃśaṃ vedhayetsūtaṃ daśavāpi śatena ca //
RAK, 1, 89.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RAK, 1, 132.1 same tu kanake jīrṇe daśalakṣaṃ tu vedhayet /
RAK, 1, 169.2 tenaiva vedhayetsamyak sarvalohāni kāñcanam //
RAK, 1, 171.1 vedhayetsaptalohāni lakṣāṃśena varānane /
RAK, 1, 183.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RAK, 1, 204.2 mūrchayed vedhayet kṣipraṃ śulvaṃ hemaṃ karoti ca //
RAK, 1, 404.2 tenaiva cāṣṭamāṃśena śulbaṃ vedhena vedhayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 12.1 sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 118.1 taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //