Occurrences

Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Bhāvaprakāśa
Gūḍhārthadīpikā
Kokilasaṃdeśa
Yogaratnākara

Ṛgveda
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 41.0 gauḥ sādasādisārathiṣu //
Carakasaṃhitā
Ca, Sū., 7, 21.1 kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 24, 13.1 vaivarṇyamagnisādaśca pipāsā gurugātratā /
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Śār., 2, 23.1 niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca /
Ca, Cik., 5, 15.1 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi /
Ca, Cik., 22, 10.1 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 8, 26.1 viṣṭabdham anilāc chūlavibandhādhmānasādakṛt /
AHS, Sū., 11, 15.1 liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam /
AHS, Sū., 11, 34.2 teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ //
AHS, Sū., 12, 49.2 sraṃsavyāsavyadhasvāpasādaruktodabhedanam //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Śār., 5, 97.2 bhramāsyaśophahṛllāsadehasādātisāravān //
AHS, Nidānasthāna, 2, 12.1 viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ /
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 5, 16.1 jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ /
AHS, Nidānasthāna, 5, 18.2 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā //
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 7, 16.2 sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ //
AHS, Nidānasthāna, 8, 5.1 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ /
AHS, Nidānasthāna, 13, 9.1 sādaḥ śramo 'nilāt tatra gātraruktodakampanam /
AHS, Nidānasthāna, 13, 35.2 snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt //
AHS, Nidānasthāna, 16, 5.2 bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Cikitsitasthāna, 2, 44.1 timirabhramavīsarpasvarasādāṃśca nāśayet /
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Kalpasiddhisthāna, 3, 7.1 piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām /
AHS, Kalpasiddhisthāna, 3, 22.2 stambhavepathunistodasādodveṣṭārtibhedanaiḥ //
AHS, Kalpasiddhisthāna, 5, 49.1 uraḥśirorujaṃ sādam ūrvośca janayed balī /
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 38, 4.2 śītajvaro 'tiruk sādo vepathuḥ parvabhedanam //
Suśrutasaṃhitā
Su, Sū., 15, 25.3 viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 442.2 syandāgnisādacchardyādīn āmayāñjanayed bahūn //
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Sū., 46, 518.2 sādopalepabalakṛdgurustarpaṇabṛṃhaṇaḥ //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 36, 45.1 tatrāṅgasādaḥ prastambho jṛmbhodveṣṭanavepakāḥ /
Su, Ka., 2, 15.2 śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ //
Su, Ka., 2, 35.1 dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā /
Su, Ka., 3, 36.1 ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ /
Su, Ka., 5, 48.2 kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 39, 34.1 nātyuṣṇagātratā chardiraṅgasādo 'vipākatā /
Su, Utt., 39, 164.1 arocake gātrasāde vaivarṇye 'ṅgamalādiṣu /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 43, 10.1 bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ /
Su, Utt., 44, 5.1 tvaksphoṭanaṃ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṃ prekṣaṇakūṭaśothaḥ /
Su, Utt., 44, 12.1 jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ /
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 44, 38.2 tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 52, 7.2 svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni //
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena //
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 224.1 jāḍyaṃ maurkhyaṃ viṣādo 'vasādaḥ sādo viṣaṇṇatā /
Garuḍapurāṇa
GarPur, 1, 147, 17.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ //
GarPur, 1, 154, 5.2 kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 27.0 sādo gātrāṇāṃ srastatā //
Rasaprakāśasudhākara
RPSudh, 4, 54.4 agnisādakṣayakṛtān mehādīn grahaṇīgadān //
Rājanighaṇṭu
RājNigh, 12, 145.1 vikasā kaṭukā tiktā tathoṣṇā svarasādanut /
Ānandakanda
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 489.2 saptame karasādaśca dehe ca rucirāyate //
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 2, 1, 93.1 prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 11.1, 4.0 sādaḥ aṅgāvasādaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 37.0 krameṇa śuddhavidyeśasādaśaktiśivātmakam //
Bhāvaprakāśa
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
Kokilasaṃdeśa
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
Yogaratnākara
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //