Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 26.1 athedhmam abhyajya pari samidhaṃ śinaṣṭi svāhākāreṇābhyādhāyāghārāv āghārayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 4, 6, 5.0 anūktāsu sāmidhenīṣu sruveṇāghāram āghārayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 5.0 uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
Gopathabrāhmaṇa
GB, 1, 3, 9, 12.0 yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 15.0 āghārāvāghāryājyabhāgau juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 23.0 saṃtatam āghāram āghārayet //
MS, 1, 4, 12, 26.0 ūrdhvam āghāram āghārayet svargakāmasya //
MS, 1, 4, 12, 29.0 yaṃ dviṣyāt tasya nyañcam āghārayet //
Taittirīyasaṃhitā
TS, 5, 5, 1, 16.0 hiraṇyagarbhaḥ samavartatāgra ity āghāram āghārayati //
TS, 6, 2, 3, 17.0 sruvenāghāram āghārayati yajñasya prajñātyai //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
Vārāhagṛhyasūtra
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
Āpastambagṛhyasūtra
ĀpGS, 2, 5.1 idhmam ādhāyāghārāv āghārayati darśapūrṇamāsavat tūṣṇīm //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 1.0 srucyam āghārya pratyākramya juhvā paśuṃ samanakti //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 3.1 sruveṇa tamāghārayati /
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 4.1 srucā tamāghārayati /
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 5.1 tūṣṇīṃ tamāghārayati /
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 6.1 mantreṇa tamāghārayati /
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 7.1 āsīnastamāghārayati /
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 9.1 sruveṇa tamāghārayati /
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 4, 10.1 tūṣṇīṃ tamāghārayati /
ŚBM, 1, 4, 4, 11.1 mantreṇa tamāghārayati /
ŚBM, 1, 4, 4, 12.1 āsīnastamāghārayati /
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 13.1 sa sruveṇa pūrvam āghāram āghāryāha /
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 5, 1.1 sa srucottaramāghāramāghārayiṣyan /
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //