Occurrences

Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 3, 5, 1.1 rājānam abhiṣecayet /
Mahābhārata
MBh, 1, 46, 23.2 tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ //
MBh, 1, 57, 28.2 nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat //
MBh, 1, 69, 44.2 bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat /
MBh, 1, 89, 19.2 bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat //
MBh, 1, 94, 6.2 taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan //
MBh, 1, 94, 38.3 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat /
MBh, 1, 102, 15.4 bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ /
MBh, 1, 162, 8.1 vāriṇātha suśītena śirastasyābhyaṣecayat /
MBh, 2, 13, 7.3 abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ /
MBh, 3, 193, 6.2 samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat /
MBh, 3, 264, 13.2 pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat //
MBh, 3, 266, 6.1 yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ /
MBh, 3, 275, 57.2 aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat //
MBh, 3, 283, 11.2 putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan //
MBh, 4, 3, 12.3 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā /
MBh, 5, 108, 3.2 kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat //
MBh, 5, 109, 8.2 ādhipatyena kailāse dhanado 'pyabhiṣecitaḥ //
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 169, 18.1 citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam /
MBh, 5, 169, 18.2 vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam //
MBh, 5, 170, 5.2 citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam //
MBh, 8, 6, 28.2 abhiṣecaya senānye svayam ātmānam ātmanā //
MBh, 8, 52, 9.2 duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat //
MBh, 9, 64, 46.2 drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat //
MBh, 12, 34, 31.2 bhrātṝn putrāṃśca pautrāṃśca sve sve rājye 'bhiṣecaya //
MBh, 12, 34, 33.1 kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya /
MBh, 12, 59, 120.2 ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ //
MBh, 12, 329, 46.6 tatra gatvātmānam abhiṣecayasveti /
MBh, 14, 1, 14.1 abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 15, 5, 2.2 duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam //
Rāmāyaṇa
Rām, Ay, 9, 2.2 yauvarājyena bharataṃ kṣipram evābhiṣecaye //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 47, 26.2 tena lakṣmaṇa nādyāham ātmānam abhiṣecaye //
Rām, Ay, 66, 45.2 saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva //
Rām, Ay, 73, 5.2 abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha //
Rām, Ay, 76, 6.2 tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya //
Rām, Ay, 95, 3.2 abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ //
Rām, Ay, 100, 8.1 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya /
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ki, 9, 20.2 tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ //
Rām, Ki, 15, 20.1 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya /
Rām, Ki, 25, 11.2 imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya //
Rām, Ki, 25, 35.2 aṅgadaṃ sampariṣvajya yauvarājye 'bhiṣecayat //
Rām, Ki, 52, 25.1 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ /
Rām, Ki, 56, 13.2 nihatya vālinaṃ rāmas tatas tam abhiṣecayat //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Yu, 11, 57.2 vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam //
Rām, Yu, 17, 15.2 eṣa vānararājena sugrīveṇābhiṣecitaḥ /
Rām, Yu, 19, 27.1 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ /
Rām, Yu, 100, 9.1 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya /
Rām, Yu, 108, 16.2 abhiṣecaya cātmānaṃ paurān gatvā praharṣaya //
Rām, Utt, 69, 5.1 tataḥ pitari svaryāte paurā mām abhyaṣecayan /
Rām, Utt, 90, 19.2 ājñāpayāmāsa tadā kumārau cābhyaṣecayat //
Agnipurāṇa
AgniPur, 6, 2.1 guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ /
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 9, 29.1 rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /
AgniPur, 15, 4.1 yādavānāṃ bhārakaraṃ vajraṃ rājye 'bhyaṣecayat /
Harivaṃśa
HV, 4, 2.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat //
HV, 4, 5.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat /
HV, 4, 9.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
HV, 4, 11.2 diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 12.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
HV, 4, 13.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 4, 14.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
Liṅgapurāṇa
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 26, 38.2 sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet //
LiPur, 1, 27, 34.1 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet /
LiPur, 1, 44, 34.2 arcayitvā tato brahmā svayamevābhyaṣecayat //
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 2, 22, 12.2 etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānam abhiṣecayet //
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
Matsyapurāṇa
MPur, 21, 35.1 viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat /
MPur, 69, 49.1 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 5.1 pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat /
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
ViPur, 1, 22, 9.2 diśāpālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 10.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
ViPur, 1, 22, 12.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
ViPur, 4, 6, 7.1 taṃ ca bhagavān abjayoniḥ aśeṣauṣadhīdvijanakṣatrāṇām ādhipatye 'bhyaṣecayat //
Garuḍapurāṇa
GarPur, 1, 143, 49.2 putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat //
Rasaratnākara
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 15, 101.2 rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //
Skandapurāṇa
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 8, 8.2 purūravasamānīya rājānaṃ te 'bhyaṣecayan //
Ānandakanda
ĀK, 1, 6, 9.2 bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet //
ĀK, 1, 19, 92.1 lambamānasugandhasraṅmakarandābhiṣecite /
Haribhaktivilāsa
HBhVil, 1, 48.2 siddhitrayam āyukta ācāryatve'bhiṣecitaḥ //
HBhVil, 2, 216.1 jayapratāpakāmāṃs tu āgneyenābhiṣecayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 190.2 ekena sārdrakumbhena dāmpatyamabhiṣecayet //