Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Kāmasūtra

Aitareyabrāhmaṇa
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 6.0 pṛthak stotrīyābhyo hiṃkāram //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
Gopathabrāhmaṇa
GB, 1, 3, 23, 3.0 vṛṣā hiṃkāraḥ //
GB, 1, 5, 9, 20.0 hiṃkāreneti brūyāt //
GB, 2, 3, 9, 2.0 tā hiṃkāreṇaivābhyajighrat //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 10.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 12.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 16.0 tathā hāsya prīto hiṃkāro bhavati //
GB, 2, 3, 9, 20.0 te hiṃkāreṇaivāpyāyete //
GB, 2, 3, 9, 21.0 hiṃkāreṇa vā ṛksāme āpīne yajamānāya dohaṃ duhāte //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 88, 6.0 tābhyo hiṃkāreṇānnādyam asṛjata //
JB, 1, 88, 10.0 tābhyo hiṃkāreṇaivānnādyaṃ sṛjate //
JB, 1, 100, 23.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 101, 8.0 tan na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 173, 7.0 hiṃkāro vāmadevyam //
JB, 1, 226, 9.0 hiṃkāreṇa haivainān utsasṛjire //
JB, 1, 246, 19.0 tasyā etasyai hiṃkāra evāpidhānam //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 254, 5.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 12.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 29.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 41.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 47.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 259, 17.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 292, 1.0 tasya gāyatram eva hiṃkāraḥ //
JB, 1, 306, 14.0 tat sahiṃkāraṃ bhavati //
JB, 1, 306, 15.0 nābhir vai hiṃkāraḥ //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 315, 5.0 vajro vai hiṃkāraḥ //
JB, 1, 315, 6.0 yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt //
JB, 1, 315, 19.0 atho annaṃ vai hiṃkāraḥ //
JB, 1, 340, 7.0 hiṃkāro vāmadevyam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 4.0 vajro vai hiṃkāraḥ //
KauṣB, 11, 1, 7.0 vajro vai hiṃkāraḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 4, 3.0 hiṃkāreṇa tvā chandasā sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 22.0 dvihiṃkāraṃ vāmadevyaṃ bhavatyannādyasyāvaruddhyai //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 3.2 prajāpateṣ ṭvā hiṃkāreṇāvajighrāmi sahasrāyuṣāsau jīva śaradaḥ śatamiti //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
Vārāhagṛhyasūtra
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 33.1 purastāt sviṣṭakṛto hiṃkārāya svāhety anuvākenāśvacaritāṃ juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 2, 2, 4, 12.4 te devā vidāṃcakrur eṣa sāmno hiṃkāra iti /
ŚBM, 2, 2, 4, 12.6 sa eṣa gavi sāmno hiṃkāraḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 1.0 hiṃkāreṇa pratipadyata etad uktham //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 2, 7.1 yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
Kāmasūtra
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //