Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
Mahābhārata
MBh, 1, 2, 185.2 apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat //
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 75, 1.4 sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 173, 17.2 kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā //
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 11, 6.2 akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā //
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 60, 36.2 atītavākpathe kāle śaśāpainaṃ ruṣā kila //
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 219, 3.2 akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ //
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 3, 272, 23.1 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ /
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 6, 115, 45.2 yadyanyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā //
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 168, 26.1 tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā /
MBh, 8, 17, 47.1 pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā /
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 9, 25, 25.1 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa /
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
Rāmāyaṇa
Rām, Ki, 10, 27.2 tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ //
Rām, Su, 56, 100.2 lalāmabhūto laṅkāyā mayā vidhvaṃsito ruṣā //
Amarakośa
AKośa, 1, 230.2 kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau //
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Bhallaṭaśataka
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.2 taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam //
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 20, 52.1 tenānena mayūrasya mastakaś chedito ruṣā /
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
Harivaṃśa
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
Kirātārjunīya
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kir, 17, 45.2 pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya //
Kumārasaṃbhava
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
Kāvyālaṃkāra
KāvyAl, 4, 43.2 mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ //
KāvyAl, 5, 39.2 pratijñāya yathā bhīmas taccakārāvaśo ruṣā //
Kūrmapurāṇa
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
Liṅgapurāṇa
LiPur, 1, 65, 7.1 saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam /
Matsyapurāṇa
MPur, 121, 32.2 tatastasyā niruddhāyā bhavena sahasā ruṣā //
MPur, 150, 8.1 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā /
MPur, 150, 12.2 vṛto yakṣāyutaśatairjambhaṃ pratyudyayau ruṣā //
MPur, 150, 13.1 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ /
MPur, 150, 158.1 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye /
MPur, 150, 161.1 kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān /
MPur, 150, 176.2 prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ //
Suśrutasaṃhitā
Su, Cik., 25, 9.1 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ /
Su, Cik., 25, 10.2 srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ //
Su, Utt., 40, 57.1 sabilvapippalīmūladāḍimair vā ruganvitaiḥ /
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Viṣṇupurāṇa
ViPur, 5, 11, 1.2 mahe pratihate śakro maitreyātiruṣānvitaḥ /
ViPur, 5, 20, 78.1 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā /
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
Abhidhānacintāmaṇi
AbhCint, 2, 212.2 krutkopaḥ pratigho roṣo ruṭ cotsāhaḥ pragalbhatā /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
BhāgPur, 3, 16, 10.2 drakṣyanty aghakṣatadṛśo hy ahimanyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍanetuḥ //
BhāgPur, 3, 18, 13.2 so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam /
BhāgPur, 3, 19, 7.2 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan //
BhāgPur, 3, 19, 24.2 ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ //
BhāgPur, 4, 1, 65.1 pitary apratirūpe sve bhavāyānāgase ruṣā /
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 5, 20.1 bhagasya netre bhagavān pātitasya ruṣā bhuvi /
BhāgPur, 4, 8, 14.2 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ /
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
BhāgPur, 4, 19, 21.1 atriṇā coditastasmai saṃdadhe viśikhaṃ ruṣā /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
Bhāratamañjarī
BhāMañj, 1, 112.1 pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti /
BhāMañj, 1, 604.2 cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau //
BhāMañj, 1, 964.1 ruṣā prahārābhihato munisūnuḥ śaśāpa tam /
BhāMañj, 1, 1299.2 vicārapadamāsādya ruṣaṃ viṣamivāhayaḥ //
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 7, 359.1 vidrute dharmatanaye bhāradvājo ruṣā jvalan /
BhāMañj, 10, 103.2 na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ //
BhāMañj, 13, 28.2 kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ //
BhāMañj, 13, 159.1 iti tena ruṣā śaptaḥ kopāttamapi nāradaḥ /
BhāMañj, 13, 1764.1 sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
Gītagovinda
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /
Kathāsaritsāgara
KSS, 1, 6, 147.1 śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 3, 6, 155.1 evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
Skandapurāṇa
SkPur, 10, 14.1 satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
Āryāsaptaśatī
Āsapt, 2, 78.2 niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 5.2 tenaiva hetunā brahmā sāvitrīm aśapad ruṣā //
Kokilasaṃdeśa
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 43.2 ekībhūtvā mahātmāno vyājahruśca ruṣā giram //