Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Suśrutasaṃhitā
Yogasūtrabhāṣya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Sū., 17, 70.2 rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 25.2 aṅguṣṭhenonnamayyāgre nāsikām upanāsikām //
AHS, Sū., 28, 30.2 tāḍayed iti mūrdhānaṃ vegenonnamayan yathā //
AHS, Utt., 11, 37.2 nimnam unnamayet snehapānanasyarasāñjanaiḥ //
AHS, Utt., 27, 6.1 unnamyamānaṃ kṣatavad yacca majjani majjati /
AHS, Utt., 27, 11.2 athāvanatam unnamyam unnataṃ cāvapīḍayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 113.1 unnamayya mukhaṃ sāpi vikasallocanotpalam /
BKŚS, 28, 109.1 tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 14, 46.1 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu /
Kumārasaṃbhava
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
KumSaṃ, 7, 85.2 sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca //
Kāmasūtra
KāSū, 2, 5, 39.1 sakacagraham unnamya mukhaṃ tasya tataḥ pibet /
KāSū, 2, 5, 40.1 unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm /
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
Suśrutasaṃhitā
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Cik., 3, 36.1 sannamunnamayet svinnamakṣakaṃ musalena tu /
Su, Cik., 3, 38.1 avaṭāvatha hanvoś ca pragṛhyonnamayennaram /
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Utt., 19, 7.2 prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 19.2 svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ //
BhāgPur, 3, 17, 10.1 saṃgītavad rodanavad unnamayya śirodharām /
Bhāratamañjarī
BhāMañj, 13, 1085.2 īṣadunnamitaikabhrūrhāsapallavitādharā //
Kathāsaritsāgara
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 5, 2, 42.1 laghūn unnamayan bhāvān gurūn apyavapātayan /
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
Āryāsaptaśatī
Āsapt, 2, 146.1 ekena cūrṇakuntalam apareṇa kareṇa cibukam unnamayan /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 39.1 tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau /