Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //