Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir vā agne vaiśvānara abhi kranda stanayeti //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 11, 2.2 uddhed abhi śrutāmagham iti paryāsaḥ /
VaitS, 3, 11, 10.1 preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti /
VaitS, 3, 13, 12.8 arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti /
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 5, 2, 19.1 catvāri śṛṅgā abhy arcateti japati //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 1, 23.1 abhi pra vaḥ surādhasam iti yugmeṣu //
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
VaitS, 7, 3, 6.1 pratipraśne yasyānakṣā duhitā jātvāsa kas tāṃ vidvāṁ abhi manyāte andhām /
VaitS, 8, 1, 6.1 apūrve 'bhi tvā pūrvapītaya iti //
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
VaitS, 8, 2, 10.1 anatirātre 'bhi tvā vṛṣabhā suta iti //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //