Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 12, 20.0 abhi te 'dhām ity adhastāt palāśam upacṛtati //
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
KauśS, 5, 10, 54.2 kapiñjala pradakṣiṇaṃ śatapattrābhi no vada /
KauśS, 5, 10, 54.12 kapiñjala pradakṣiṇaṃ śatapattrābhi no vada /
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 9, 4, 14.1 agne 'bhyāvartinn abhi na ā vavṛtsva /
KauśS, 10, 5, 7.0 abhi tvety abhicchādayati //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /