Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 17, 6.2 aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 7.2 ayā yamasya sādanam agnidūto araṃkṛtaḥ //
AVŚ, 12, 5, 64.0 yathāyād yamasādanāt pāpalokān parāvataḥ //
AVŚ, 18, 2, 56.2 tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt //
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 70.2 yathā yamasya sādana āsātai vidathā vadan //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 9.0 samānam ā srucāṃ sādanāt //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.2 suvyaktaṃ grahā nayanti puruṣaṃ yamasādanam /
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 12.0 grahaṇasādanāvadānapradāneṣu tu vacanāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 8.0 agnīn paristīrya pātrasādane vaiśvadevavat pātrāṇy āsādayati //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
Vārāhagṛhyasūtra
VārGS, 5, 22.2 jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 17.1 brahmapūtāḥ stheti sādane ca //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.3 yadā yamasya sādane janayituḥ putram abruvan /
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
Āpastambaśrautasūtra
ĀpŚS, 7, 9, 4.0 sādanakāla ājyāni sādayati //
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 33, 1.14 varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 8.3 prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame /
Ṛgveda
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 136, 2.2 dyukṣam mitrasya sādanam aryamṇo varuṇasya ca /
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 47, 7.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 72, 8.2 mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṃ vasīmahi //
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 43, 7.2 vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā //
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
Mahābhārata
MBh, 1, 2, 163.8 kirīṭinābhiniṣkramya gamitā yamasādanam /
MBh, 1, 38, 32.2 takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam //
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 116, 26.2 tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane /
MBh, 1, 116, 28.3 anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam //
MBh, 1, 119, 38.103 tāḍitastena sūto 'pi yayau sa yamasādanam /
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 151, 6.2 paśyato mama durbuddhir yiyāsur yamasādanam //
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 2, 68, 18.2 goptāraḥ sānubandhāṃstānneṣyāmi yamasādanam //
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 3, 30, 6.2 ātmānam api ca kruddhaḥ preṣayed yamasādanam //
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 32.2 aham enaṃ śarais tīkṣṇair nayāmi yamasādanam //
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 3, 168, 29.2 tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam //
MBh, 3, 169, 17.2 anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam //
MBh, 3, 224, 9.2 viddhi samprasthitān sarvāṃs tān kṛṣṇe yamasādanam //
MBh, 3, 234, 7.1 sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam /
MBh, 4, 22, 25.2 śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam //
MBh, 4, 55, 21.2 tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam //
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 5, 141, 4.2 raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam //
MBh, 5, 141, 41.2 acireṇaiva kālena prāpsyāmo yamasādanam //
MBh, 6, 50, 69.2 satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam //
MBh, 6, 50, 70.2 ketumantaṃ raṇe bhīmo 'gamayad yamasādanam //
MBh, 6, 50, 73.3 bhīmaḥ saptaśatān vīrān anayad yamasādanam //
MBh, 6, 60, 28.1 jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam /
MBh, 6, 60, 31.2 bhrātarau rabhasau rājann anayad yamasādanam //
MBh, 6, 60, 32.2 miṣatāṃ sarvasainyānām anayad yamasādanam //
MBh, 6, 75, 11.2 caturbhir aśvāñ javanān anayad yamasādanam //
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 92, 45.2 vivaraṃ prāpya cānyonyam anayan yamasādanam //
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 99, 17.1 rathī rathinam āsādya prāhiṇod yamasādanam /
MBh, 6, 100, 3.2 suśarmaṇo raṇe yodhān prāhiṇod yamasādanam //
MBh, 6, 113, 26.2 rājāno bhīṣmam āsādya gatāste yamasādanam //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 20, 43.2 vasudānaṃ ca bhallena preṣayad yamasādanam //
MBh, 7, 24, 26.2 ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam //
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 50, 27.2 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 32.3 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 75, 27.1 sindhurājasya yat kṛtyaṃ gatasya yamasādanam /
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 108, 38.2 durjayaṃ bhinnamarmāṇam anayad yamasādanam //
MBh, 7, 125, 13.2 gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam //
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 8, 1, 41.2 dhanaṃjayena vikramya gamite yamasādanam //
MBh, 8, 4, 14.2 draupadeyena vikramya gamito yamasādanam //
MBh, 8, 4, 16.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 4, 25.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 30.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 34.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 44.2 ghaṭotkacena vikramya gamito yamasādanam //
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 4, 67.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 76.2 droṇena parameṣvāsau gamitau yamasādanam //
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 4, 86.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 35, 17.2 nandopanandau samare prāpayad yamasādanam //
MBh, 8, 36, 32.1 tā nadyo ghorarūpāś ca nayantyo yamasādanam /
MBh, 8, 38, 40.1 sārathiṃ cāsya tarasā prāhiṇod yamasādanam /
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 55, 41.2 yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam //
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 10, 8, 124.2 parasparaṃ tadā yodhā anayan yamasādanam //
MBh, 12, 83, 37.1 chadmanā mama kākaśca gamito yamasādanam /
MBh, 12, 99, 22.2 sāmāni sāmagāstasya gāyanti yamasādane //
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 13, 61, 29.2 naraḥ pratigrāhya mahīṃ na yāti yamasādanam //
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
Rāmāyaṇa
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 21, 4.2 ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam //
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Su, 33, 74.2 tīrthe nadīpateḥ puṇye śambasādanam uddharat //
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 83, 10.2 rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam //
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Rām, Utt, 20, 25.2 kautūhalasamutpanno yāsyāmi yamasādanam //
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 27, 30.2 samare vividhaiḥ śastrair anayan yamasādanam //
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Kūrmapurāṇa
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
Liṅgapurāṇa
LiPur, 2, 22, 33.1 arghyasya sādanaṃ caiva samāsātparikīrtitam /
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /
Matsyapurāṇa
MPur, 49, 13.2 retodhāṃ nayate putraḥ paretaṃ yamasādanāt /
MPur, 138, 13.2 ityanyonyam anūccārya prayayuryamasādanam //
MPur, 150, 197.1 mahatā sa tu kopena sarvāyomayasādanam /
Suśrutasaṃhitā
Su, Utt., 40, 166.2 duṣyati grahaṇī jantoragnisādanahetubhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 23.2 pathā pāpīyasā nītas tarasā yamasādanam //
BhāgPur, 3, 30, 26.1 jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane /
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
Garuḍapurāṇa
GarPur, 1, 167, 24.1 kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 155, 29.3 preṣayāmāsa tīvreṇa daṇḍena yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 155, 39.1 tacchrutvā vacanaṃ rājño gatau tau yamasādanam /
SkPur (Rkh), Revākhaṇḍa, 155, 110.1 tatra tṛptāḥ susaṃtuṣṭāḥ krīḍante yamasādane /