Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 4, 95.1 vañcayanti ca yadyevaṃ jātarāgāḥ parasparam /
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
BCar, 12, 51.2 brahmalokamavāpnoti paritoṣeṇa vañcitaḥ //
Mahābhārata
MBh, 1, 2, 139.4 upahārair vañcayitvā vartmanyeva suyodhanaḥ /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 39, 22.2 mayā vañcayitavyo 'sau ka upāyo bhaved iti //
MBh, 1, 55, 39.2 tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram //
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 134, 25.2 vañcayadbhir nivastavyaṃ channavāsaṃ kvacit kvacit //
MBh, 1, 135, 20.1 viśvastavad aviśvastā vañcayantaḥ purocanam /
MBh, 1, 136, 3.2 vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane //
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 3, 147, 30.2 vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 186, 55.1 viparītās tadā nāryo vañcayitvā rahaḥ patīn /
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 5, 6, 5.1 dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ /
MBh, 5, 6, 7.1 te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 66, 15.1 tena vañcayate lokānmāyāyogena keśavaḥ /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 5, 191, 19.1 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ /
MBh, 5, 191, 19.2 mayā dāśārṇako rājā vañcitaśca mahīpatiḥ /
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 6, 88, 14.2 lāghavād vañcayāmāsa mahākāyo ghaṭotkacaḥ //
MBh, 7, 77, 11.2 nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam //
MBh, 7, 114, 55.2 layam āsthāya rādheyo bhīmasenam avañcayat //
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 169, 35.1 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ /
MBh, 8, 5, 93.1 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān /
MBh, 8, 22, 9.1 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ /
MBh, 9, 41, 34.3 ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam //
MBh, 9, 41, 36.1 yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punar gatā /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 56, 19.2 vañcayantau punaścaiva ceratuḥ kurusattamau //
MBh, 9, 56, 45.2 gadānipātaṃ prajñāya bhīmasenam avañcayat //
MBh, 9, 56, 46.1 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ /
MBh, 9, 57, 43.1 sṛtyā vañcayato rājan punar evotpatiṣyataḥ /
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 139, 4.2 nikṛtyā hanyamāneṣu vañcayatsu parasparam //
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 168, 50.2 na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi //
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 13, 24, 64.2 vañcayanti narā ye ca te vai nirayagāminaḥ //
MBh, 13, 39, 4.1 etā hi mayamāyābhir vañcayantīha mānavān /
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
Rāmāyaṇa
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ār, 35, 10.1 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
Rām, Ār, 38, 19.2 prāpya sītām ayuddhena vañcayitvā tu rāghavam /
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ki, 38, 6.2 vañcayitvā tu paulomīm anuhlādo yathā śacīm //
Rām, Su, 43, 9.1 sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ /
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Rām, Utt, 32, 44.2 nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ //
Saundarānanda
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Agnipurāṇa
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 80.1 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā /
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 4, 126.1 asāv api ca māṃ dṛṣṭvā sahajākāravañcitām /
BKŚS, 10, 232.1 vandhyottarair yadātmānaṃ vañcyamānām amanyata /
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 13, 21.2 pālayatsu kim asmākam ātmabhir vañcitair iti //
BKŚS, 14, 37.2 bhrātā visarjitāsārabālālaṅkāravañcitā //
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 18, 186.1 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam /
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 22, 221.2 tyaktapravrajitācāras tad abhavat prītivañcitaḥ //
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
Harivaṃśa
HV, 21, 26.1 sa tu śakravacaḥ śrutvā vañcitas tena māyayā /
Kumārasaṃbhava
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
KumSaṃ, 7, 59.1 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
Kūrmapurāṇa
KūPur, 2, 16, 82.2 kārayitvā svakarmāṇi kārūn paścānna vañcayet /
Matsyapurāṇa
MPur, 47, 188.2 vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān //
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 206.1 vañcitāḥ sopadhānena sve sve vastuni māyayā /
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 150, 29.1 vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ /
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
Meghadūta
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Tantrākhyāyikā
TAkhy, 2, 242.1 katham iha kenāpi bhūtena vañcitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
Śatakatraya
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 5.2 vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā /
BhāgPur, 3, 18, 15.2 avañcayat tiraścīno yogārūḍha ivāntakam //
BhāgPur, 3, 23, 57.1 sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham /
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
Bhāratamañjarī
BhāMañj, 1, 105.1 vañcayitvā svayaṃ viṣṇuḥ strīrūpeṇa mahāsurān /
BhāMañj, 1, 155.1 vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam /
BhāMañj, 1, 772.2 tamahaṃ māyayā pāpaṃ vañcayāmi bhajasva mām //
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 13, 35.1 vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā /
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 599.1 śvapākavañcitānekakākapakṣairivāvṛtā /
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
Gītagovinda
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 8, 12.2 katham atha vañcayase janam anugatam asamaśarajvaradūnam //
GītGov, 8, 16.1 śrījayadevabhaṇitarativañcitakhaṇḍitayuvativilāpam /
Hitopadeśa
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 59.4 sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā //
Kathāsaritsāgara
KSS, 1, 7, 89.1 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 155.2 nāśaṅkā magadheśācca vidyate vañcitādapi //
KSS, 3, 3, 157.1 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
KSS, 3, 4, 178.2 udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 1, 201.2 eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati //
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
Skandapurāṇa
SkPur, 20, 56.3 yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
SkPur, 20, 57.2 na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā /
Āryāsaptaśatī
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Āsapt, 2, 289.2 vayam induvañcitadṛśo niculitadolāvihāriṇyaḥ //
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //
Śukasaptati
Śusa, 3, 2.11 tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena /
Śusa, 3, 2.14 rājanvañcito 'smi dhūrtarājena /
Śusa, 23, 29.8 veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena /
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
Haribhaktivilāsa
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 136, 8.2 gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 38.2 tadyuddhaṃ vañcayitvā tu rathamārgeṇa satvaram //
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 26.2 vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 27.2 kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā /
SkPur (Rkh), Revākhaṇḍa, 155, 28.1 na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 29.2 ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau /
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //