Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 2, 5, 13.1 avadagdhaṃ duḥsvapnyam avadagdhā arātayaḥ sarvāś ca yātudhānyaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 47, 1.2 madhye pṛthivyā niṣṭhitaḥ sam akhyad yātudhānyaḥ //
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 99, 1.2 apoṣṭaṃ sarvaṃ kṣetriyaṃ sarvāś ca yātudhānyaḥ //
AVP, 5, 24, 7.2 apāha yātudhānyo 'pa sarvā arāyyaḥ //
AVP, 12, 19, 10.1 ye pumāṃso yātudhānā yā striyo yātudhānyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 2.2 pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ //
AVŚ, 1, 28, 4.1 putram attu yātudhānīḥ svasāram uta naptyam /
AVŚ, 1, 28, 4.2 adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ //
AVŚ, 2, 14, 3.2 tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ //
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 4, 18, 7.2 apāha yātudhānīr apa sarvā arāyyaḥ //
AVŚ, 4, 20, 6.1 darśaya mā yātudhānān darśaya yātudhānyaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 5.2 ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyaḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 7.2 ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ //
Ṛgveda
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 10, 118, 8.1 sa tvam agne pratīkena praty oṣa yātudhānyaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
Mahābhārata
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 13, 94, 40.2 tasyā nāma vṛṣādarbhir yātudhānītyathākarot //
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 13, 95, 17.2 yātudhānīti vikhyātā padminīṃ tām arakṣata //
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 13, 95, 21.1 yātudhānyuvāca /
MBh, 13, 95, 23.1 yātudhānyuvāca /
MBh, 13, 95, 24.2 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm /
MBh, 13, 95, 26.1 yātudhānyuvāca /
MBh, 13, 95, 28.1 yātudhānyuvāca /
MBh, 13, 95, 30.1 yātudhānyuvāca /
MBh, 13, 95, 32.1 yātudhānyuvāca /
MBh, 13, 95, 33.3 viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me //
MBh, 13, 95, 34.1 yātudhānyuvāca /
MBh, 13, 95, 35.3 viśvāmitram iti khyātaṃ yātudhāni nibodha me //
MBh, 13, 95, 36.1 yātudhānyuvāca /
MBh, 13, 95, 38.1 yātudhānyuvāca /
MBh, 13, 95, 40.1 yātudhānyuvāca /
MBh, 13, 95, 42.1 yātudhānyuvāca /
MBh, 13, 95, 44.1 yātudhānyuvāca /
MBh, 13, 95, 45.3 śunaḥsakhasakhāyaṃ māṃ yātudhānyupadhāraya //
MBh, 13, 95, 46.1 yātudhānyuvāca /
MBh, 13, 95, 49.1 śunaḥsakhaśca hatvā tāṃ yātudhānīṃ mahābalām /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
Matsyapurāṇa
MPur, 144, 105.2 āsurī yātudhānī ca paiśācī yakṣarākṣasī //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 20.2 digvāsaso yātudhānyaḥ śūlinyo muktamūrdhajāḥ //
Bhāratamañjarī
BhāMañj, 13, 1600.1 vṛṣādarbhiprayuktā sā yātudhānī bisārthinaḥ /