Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
Mahābhārata
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 3, 15, 20.2 āhūya śālvaṃ samare yuddhāya samavasthitaḥ //
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 6, BhaGī 1, 28.2 dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān //
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, 65, 16.2 svenānīkena hṛṣṭena yuddhāya samavasthitaḥ //
MBh, 6, 70, 27.2 śuśubhāte naravyāghrau yuddhāya samavasthitau //
MBh, 6, 71, 19.2 vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ //
MBh, 6, 95, 19.2 parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ //
MBh, 7, 4, 15.1 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam /
MBh, 7, 57, 14.2 saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ //
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 81, 11.1 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam /
MBh, 7, 171, 33.1 dṛṣṭvā pārthāṃśca saṃgrāme yuddhāya samavasthitān /
MBh, 8, 26, 31.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam /
MBh, 8, 31, 6.2 pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ //
MBh, 9, 7, 36.2 yathā vayaṃ pare rājan yuddhāya samavasthitāḥ /
MBh, 9, 18, 45.2 so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ //
MBh, 10, 1, 6.2 rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ //
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 13, 133, 20.2 abhimānapravṛttena lobhena samavasthitāḥ //
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //
MBh, 14, 64, 11.1 teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ /
MBh, 14, 77, 1.2 tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ /
MBh, 14, 84, 16.2 parayā bharataśreṣṭhaṃ pūjayā samavasthitau /
Rāmāyaṇa
Rām, Su, 1, 97.1 tam ākāśagataṃ vīram ākāśe samavasthitam /
Rām, Yu, 43, 11.2 drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata //
Rām, Yu, 46, 49.1 na śekuḥ samavasthātuṃ nihate vāhinīpatau /
Rām, Yu, 47, 76.1 pāvakātmajam ālokya dhvajāgre samavasthitam /
Rām, Yu, 91, 8.1 daśagrīvaṃ jayetyāhur asurāḥ samavasthitāḥ /
Kūrmapurāṇa
KūPur, 1, 4, 53.1 eko 'pi sanmahādevastridhāsau samavasthitaḥ /
KūPur, 1, 9, 64.2 bubudhe parameśānaṃ purataḥ samavasthitam //
KūPur, 1, 30, 6.2 tadetad vimalaṃ liṅgam oṅkāre samavasthitam //
KūPur, 2, 2, 15.2 bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam //
KūPur, 2, 3, 9.1 trayametadanādyantamavyakte samavasthitam /
KūPur, 2, 5, 43.1 te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
KūPur, 2, 6, 5.1 sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
KūPur, 2, 8, 11.1 samaṃ paśyan hi sarvatra samavasthitamīśvaram /
Liṅgapurāṇa
LiPur, 2, 50, 45.2 śatruṃ rājñaḥ samālikhya gamane samavasthite //
Matsyapurāṇa
MPur, 93, 90.2 prāgudakplavanā kāryā sarvataḥ samavasthitā //
MPur, 131, 28.1 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam /
MPur, 140, 34.2 ājaghāna tadā śaktyā śailādiṃ samavasthitam //
MPur, 148, 85.1 tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ /
MPur, 154, 152.2 aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 75.2 ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
ViPur, 2, 7, 39.1 tathā karmasvanekeṣu devādyāḥ samavasthitāḥ /
ViPur, 2, 13, 2.1 viṣṇvādhāraṃ yathā caitattrailokyaṃ samavasthitam /
ViPur, 4, 24, 120.2 yathaiva devāpimarū sāmprataṃ samavasthitau //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 11.1 tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ /
Skandapurāṇa
SkPur, 7, 1.3 bhaikṣyaṃ bhaikṣyamiti procya dvāre samavātiṣṭhata //
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
Tantrāloka
TĀ, 5, 29.1 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.1 strīrūpaṃ samavasthāya rudramārādhayatpurā /
SkPur (Rkh), Revākhaṇḍa, 56, 30.2 dvādaśābdāni sā tīre gaṅgāyāḥ samavasthitā //
SkPur (Rkh), Revākhaṇḍa, 231, 37.2 śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam //