Occurrences
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 7, 208.1 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 14, 31.1 darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante //
SDhPS, 14, 35.2 śrutvā ca adhimucyante uttaranti ca nāyaka //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 15, 25.1 tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati /
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 74.1 idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhitur vā adhyāśayalakṣaṇaṃ veditavyam //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //