Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 1, 24.2 ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā //
Atharvaveda (Paippalāda)
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 18, 4, 60.2 marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
Jaiminīyabrāhmaṇa
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
Kauṣītakyupaniṣad
KU, 1, 2.12 saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ābharadhvam /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 2, 1, 11, 2.7 saṃ no devo vasubhir agniḥ sam //
Taittirīyāraṇyaka
TĀ, 2, 18, 4.1 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
Vaitānasūtra
VaitS, 3, 6, 16.5 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase /
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 14.1 saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti //
Ṛgveda
ṚV, 1, 6, 9.2 sam asminn ṛñjate giraḥ //
ṚV, 1, 9, 5.1 saṃ codaya citram arvāg rādha indra vareṇyam /
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 4, 19, 9.2 vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva //
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 10, 17, 13.2 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase //
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 118, 5.1 jaramāṇaḥ sam idhyase devebhyo havyavāhana /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //