Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
Mahābhārata
MBh, 1, 55, 21.10 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe /
MBh, 1, 132, 10.3 yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā /
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 149, 8.3 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam //
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 9, 63, 22.1 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ /
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 258, 50.1 antareṇa mayājñaptaścirakārī hyudāradhīḥ /
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
Manusmṛti
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
Rāmāyaṇa
Rām, Bā, 10, 5.2 āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca //
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 124.1 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā //
Rām, Yu, 65, 3.1 gaccha putra mayājñapto balenābhisamanvitaḥ /
Rām, Yu, 65, 10.2 ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau //
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 101, 33.1 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan /
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 6, 44.1 bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ /
Rām, Utt, 43, 13.1 ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ /
Rām, Utt, 63, 6.1 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham /
Agnipurāṇa
AgniPur, 10, 26.2 āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //
Bodhicaryāvatāra
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
Daśakumāracarita
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 6, 307.1 madājñaptena cāmunā prāṇavadujjhitā candrasenā kośadāsamabhajat //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
Divyāvadāna
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Harivaṃśa
HV, 15, 43.2 ājñaptavān vai saṃgrāme senādhyakṣāṃś ca sarvaśaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 84.2 ājñaptaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam //
Matsyapurāṇa
MPur, 157, 23.1 ghātite cāhamājñapto nīlakaṇṭhena kopinā /
Viṣṇupurāṇa
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 1, 18, 4.3 viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ //
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 5, 11, 6.2 ityājñaptāḥ surendreṇa mumucuste balāhakāḥ /
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
Bhāratamañjarī
BhāMañj, 1, 1118.2 jananyā vayamājñaptāḥ saheyaṃ bhujyatāmiti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.3 snāsyaṃstu guruṇājñaptaḥ śaktyā gurvarthamāharet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /