Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
Aitareyabrāhmaṇa
AB, 1, 13, 19.0 dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
AB, 2, 9, 10.0 havir evāsmā etat svadayatīṣam ūrjam ātman dhatte //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 5, 22, 16.0 rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṃ vidvān etām āhutiṃ juhoti //
AB, 5, 24, 2.0 iṣam ūrjam anvārabha iti //
AB, 5, 24, 4.0 yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate //
AB, 5, 24, 5.0 tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 15, 3.0 sam iṣety annaṃ vā iṣo 'nnādyasyāvaruddhyai //
AB, 6, 15, 3.0 sam iṣety annaṃ vā iṣo 'nnādyasyāvaruddhyai //
Atharvaprāyaścittāni
AVPr, 5, 1, 6.0 iṣe rayyai ramasvety ādadhyāt //
AVPr, 5, 1, 7.1 iṣe rayyai ramasva sahase dyumna ūrje 'patyāya /
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 41, 4.1 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
AVP, 1, 102, 2.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVP, 1, 106, 5.2 sarvān yajñān saṃpṛñcatīṣam ūrjaṃ na ā bhara //
AVP, 1, 106, 6.1 iṣam ūrjaṃ na ābhṛtyeḍayā paśubhiḥ saha /
AVP, 5, 15, 2.2 te samyañca iha mādayantām iṣam ūrjaṃ yajamānāya matsva //
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 7.3 sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 4, 39, 2.2 sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 4.2 sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 6.2 sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 18, 1, 24.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 4.2 svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām //
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 88.3 iṣaṃ stotṛbhya ā bhara //
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 6, 13.0 uccaiḥ samāhantavā iti cātha dṛṣadupale vṛṣāraveṇoccaiḥ samāhantīṣam āvadorjam āvada dyumad vadata vayaṃ saṃghātaṃ jeṣmeti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 16, 9, 11.3 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.2 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtām /
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 11.2 punar ūrjā nivartasva punaragna iṣāyuṣā /
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 14, 2, 6.2 eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
Gopathabrāhmaṇa
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 2, 1, 6, 6.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
GB, 2, 1, 6, 11.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
GB, 2, 2, 4, 18.0 eṣṭā rāya eṣṭā vāmāni preṣe bhagāya //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 21, 1.1 ekam iṣe viṣṇus tvānvetu /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 14.0 uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram //
JaimGS, 1, 21, 15.1 ekam iṣe viṣṇustvānvetu /
Jaiminīyabrāhmaṇa
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 11.0 varṣaṃ vā iṣe //
JB, 1, 88, 20.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti //
JB, 1, 88, 28.0 iṣam ūrjam iti //
JB, 1, 88, 29.0 varṣaṃ vā iṣe //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 3, 273, 25.0 arṣā nas soma śaṃ gave dhukṣasva pipyuṣīm iṣam //
Jaiminīyaśrautasūtra
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
Kauśikasūtra
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 5, 14.3 te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icchata //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 11, 3, 21.2 divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ /
Khādiragṛhyasūtra
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
Kāṭhakasaṃhitā
KS, 3, 6, 29.0 iṣe tvorje //
KS, 9, 1, 45.0 punar ūrjā nivartasva punar agna iṣāyuṣā //
KS, 20, 4, 5.0 iṣam ūrjam aham ita ādīti //
KS, 20, 4, 6.0 iṣam evāsyā ūrjam ādatte //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 1.0 iṣe tvā subhūtāya //
MS, 1, 1, 6, 2.14 iṣam āvada /
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
MS, 1, 2, 15, 1.1 iṣe tvā /
MS, 1, 2, 16, 3.5 iṣe tvā /
MS, 1, 3, 1, 6.2 sa yantā śaśvatīr iṣaḥ //
MS, 1, 3, 4, 3.0 madhumatīr nā iṣas kṛdhi //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 4, 1, 6.2 dhukṣīmahi prajām iṣam //
MS, 1, 4, 6, 16.0 te 'syāprītā iṣam ūrjam ādāyāpakrāmanti //
MS, 1, 4, 6, 21.0 te 'smai prītā iṣam ūrjaṃ niyacchanti //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
MS, 1, 7, 1, 10.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 4, 1.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 8, 8, 11.2 iṣe rāye ramasva sahase dyumnāyorje 'patyāya /
MS, 1, 10, 2, 6.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 11, 3, 36.0 iṣe tvā //
MS, 1, 11, 4, 24.2 tāsāṃ viśiśnānām iṣam ūrjaṃ samagrabham //
MS, 2, 2, 6, 3.1 sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
MS, 2, 7, 11, 5.2 juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ //
MS, 2, 7, 11, 7.10 iṣam ūrjam abhi saṃvasānau //
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
MS, 2, 8, 3, 2.62 iṣe tvā /
MS, 2, 10, 1, 1.2 tāṃ nā iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇāḥ /
MS, 2, 10, 3, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
MS, 2, 11, 6, 29.0 iṣe tvā //
MS, 2, 13, 5, 4.3 iṣaṃ stotṛbhyā ābhara //
MS, 2, 13, 7, 10.3 iṣaṃ stotṛbhyā ābhara /
MS, 2, 13, 7, 10.6 iṣaṃ stotṛbhyā ābhara /
MS, 2, 13, 7, 10.9 iṣaṃ stotṛbhyā ābhara //
MS, 3, 11, 3, 3.2 iḍābhir aśvinā iṣaṃ sam ūrjaṃ saṃ rayiṃ dadhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 17, 7.1 iṣaṃ pinvorjaṃ pinveti stanau prakṣālya pradhāpayet //
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 9.0 iṣa ūrja āyuṣe varcase ca //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.5 upaprabhinnam iṣam ūrjaṃ prajābhyaḥ /
TB, 1, 2, 1, 5.8 tvayā vayam iṣam ūrjaṃ madantaḥ /
TB, 1, 2, 1, 5.9 rāyaspoṣeṇa sam iṣā madema /
TB, 1, 2, 1, 21.2 rāyaspoṣam iṣam ūrjam asmāsu dhehi /
Taittirīyasaṃhitā
TS, 1, 1, 1, 1.0 iṣe tvorje tvā //
TS, 1, 1, 5, 2.7 iṣam ā vadorjam ā vada /
TS, 1, 3, 7, 1.1 iṣe tvā /
TS, 1, 3, 9, 2.7 iṣe tvā /
TS, 1, 3, 13, 3.5 sa yantā śaśvatīr iṣaḥ //
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 8, 4, 4.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
TS, 2, 1, 11, 3.7 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 5, 4, 4, 6.0 tāṃ na iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇā ity āha //
TS, 6, 2, 2, 55.0 eṣṭā rāyaḥ preṣe bhagāyety āha //
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 4, 5, 39.0 madhumatīr na iṣas kṛdhīty āha //
Taittirīyāraṇyaka
TĀ, 5, 8, 6.2 iṣe pīpihy ūrje pīpihīty āha /
TĀ, 5, 8, 6.3 iṣam evorjaṃ yajamāne dadhāti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 7.0 iṣe tveti sāyaṃ lepam abhyavamārṣṭi //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
Vaitānasūtra
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 3, 7, 8.3 indriyāvanto havāmahe dhukṣīmahi prajām iṣam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.1 iṣe tvā /
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 1, 22.4 iṣe tvā /
VSM, 2, 18.1 saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ /
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 3, 49.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
VSM, 4, 1.2 ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema /
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 6, 29.2 sa yantā śaśvatīr iṣaḥ svāhā //
VSM, 7, 2.1 madhumatīr na iṣas kṛdhi /
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 30.7 upayāmagṛhīto 'sīṣe tvā /
VSM, 9, 4.2 teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham /
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
VSM, 12, 9.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 40.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 50.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
VSM, 12, 57.2 iṣam ūrjam abhi saṃvasānau //
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 105.1 iṣam ūrjam aham ita ādam ṛtasya yoniṃ mahiṣasya dhārām /
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
VSM, 13, 35.1 iṣe rāye ramasva sahase dyumna ūrje apatyāya /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
Vārāhagṛhyasūtra
VārGS, 2, 9.1 iṣaṃ pinva /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 14, 23.2 ekam iṣe viṣṇustvāṃ nayatu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 3.1 iṣe tveti chittvā subhūtāyeti saṃnamati //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 3, 29.2 namo vaḥ pitara iṣe /
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 4, 2, 1.2 amī ca ye maghavāno vayaṃ ceṣam ūrjaṃ madhumat saṃbharema /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 6, 4, 2.1 iṣe tveti darbhāv ādatte //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
Āpastambagṛhyasūtra
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 8, 1, 14.2 taddhotauṣṭhayor nilimpate manasaspatinā te hutasyāśnāmīṣe prāṇāyeti //
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 19.1 iṣe tvetyadhiśritya //
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
Ṛgveda
ṚV, 1, 3, 1.1 aśvinā yajvarīr iṣo dravatpāṇī śubhas patī /
ṚV, 1, 9, 8.2 indra tā rathinīr iṣaḥ //
ṚV, 1, 12, 11.2 rayiṃ vīravatīm iṣam //
ṚV, 1, 27, 7.2 sa yantā śaśvatīr iṣaḥ //
ṚV, 1, 30, 17.1 āśvināv aśvāvatyeṣā yātaṃ śavīrayā /
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 36, 11.2 tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi //
ṚV, 1, 46, 6.2 tām asme rāsāthām iṣam //
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 53, 4.2 indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi //
ṚV, 1, 53, 5.1 sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ /
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 86, 5.2 sūraṃ cit sasruṣīr iṣaḥ //
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 117, 1.2 barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 21.1 yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā /
ṚV, 1, 120, 9.2 iṣe ca no mimītaṃ dhenumatyai //
ṚV, 1, 121, 14.2 pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai //
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 129, 7.2 durmanmānaṃ sumantubhir em iṣā pṛcīmahi /
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 1.1 sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ /
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 4.2 samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ //
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 181, 1.1 kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 185, 9.2 bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 1, 188, 2.2 dadhat sahasriṇīr iṣaḥ //
ṚV, 2, 6, 5.2 sa naḥ sahasriṇīr iṣaḥ //
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 22, 4.3 bhuvad viśvam abhy ādevam ojasā vidād ūrjaṃ śatakratur vidād iṣam //
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 2, 10.1 viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase /
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 22, 4.2 juṣantāṃ yajñam adruho 'namīvā iṣo mahīḥ //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 30, 11.2 utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān //
ṚV, 3, 30, 18.1 svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ /
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 54, 22.1 svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi /
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 3, 59, 9.2 iṣa iṣṭavratā akaḥ //
ṚV, 3, 62, 14.2 anamīvā iṣas karat //
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 32, 7.2 sa no yandhi mahīm iṣam //
ṚV, 4, 39, 4.1 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṃ nāma bhadram /
ṚV, 4, 40, 2.1 satvā bhariṣo gaviṣo duvanyasacchravasyād iṣa uṣasas turaṇyasat /
ṚV, 4, 40, 2.2 satyo dravo dravaraḥ pataṅgaro dadhikrāveṣam ūrjaṃ svar janat //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 4, 55, 4.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ /
ṚV, 5, 4, 2.2 sugārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 7, 3.1 saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
ṚV, 5, 7, 10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn //
ṚV, 5, 38, 2.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 68, 5.1 vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ /
ṚV, 5, 70, 2.1 tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 5, 79, 8.1 uta no gomatīr iṣa ā vahā duhitar divaḥ /
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 1, 12.2 pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 14, 1.2 bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase //
ṚV, 6, 17, 3.2 āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi //
ṚV, 6, 17, 14.1 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān /
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 6, 24, 9.1 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān /
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 48, 13.2 dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam //
ṚV, 6, 50, 12.2 ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṃ naḥ //
ṚV, 6, 52, 16.2 iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme //
ṚV, 6, 60, 12.1 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 68, 5.2 iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān //
ṚV, 6, 69, 1.1 saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
ṚV, 7, 5, 8.1 tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ /
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 4.2 sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 66, 9.2 iṣaṃ svaś ca dhīmahi //
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 7, 77, 5.2 iṣaṃ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ //
ṚV, 7, 96, 6.2 bhakṣīmahi prajām iṣam //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 10.2 voᄆham aśvāvatīr iṣaḥ //
ṚV, 8, 5, 20.2 vahatam pīvarīr iṣaḥ //
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 5, 31.2 iṣo dāsīr amartyā //
ṚV, 8, 5, 34.1 rathaṃ vām anugāyasaṃ ya iṣā vartate saha /
ṚV, 8, 5, 36.2 tā naḥ pṛṅktam iṣā rayim //
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 7, 3.2 dhukṣanta pipyuṣīm iṣam //
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 8, 15.2 tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam //
ṚV, 8, 13, 25.2 dhukṣasva pipyuṣīm iṣam avā ca naḥ //
ṚV, 8, 20, 2.2 iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ //
ṚV, 8, 20, 8.2 gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu //
ṚV, 8, 22, 9.2 yuñjāthām pīvarīr iṣaḥ //
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 25, 5.2 sṛpradānū iṣo vāstv adhi kṣitaḥ //
ṚV, 8, 25, 6.1 saṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ /
ṚV, 8, 26, 3.2 pūrvīr iṣa iṣayantāv ati kṣapaḥ //
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 35, 4.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 5.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 6.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 43, 15.2 agne vīravatīm iṣam //
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 54, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
ṚV, 8, 69, 1.1 pra pra vas triṣṭubham iṣam mandadvīrāyendave /
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 72, 16.1 adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 92, 10.2 iṣā sahasravājayā //
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 93, 34.1 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim /
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 9, 3, 10.1 eṣa u sya puruvrato jajñāno janayann iṣaḥ /
ṚV, 9, 8, 9.2 bhakṣīmahi prajām iṣam //
ṚV, 9, 13, 4.1 uta no vājasātaye pavasva bṛhatīr iṣaḥ /
ṚV, 9, 14, 7.1 abhi kṣipaḥ sam agmata marjayantīr iṣas patim /
ṚV, 9, 15, 7.2 pracakrāṇam mahīr iṣaḥ //
ṚV, 9, 20, 4.2 iṣaṃ stotṛbhya ā bhara //
ṚV, 9, 23, 3.2 kṛdhi prajāvatīr iṣaḥ //
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 40, 4.2 vidāḥ sahasriṇīr iṣaḥ //
ṚV, 9, 41, 4.1 ā pavasva mahīm iṣaṃ gomad indo hiraṇyavat /
ṚV, 9, 42, 6.2 pavasva bṛhatīr iṣaḥ //
ṚV, 9, 49, 1.2 ayakṣmā bṛhatīr iṣaḥ //
ṚV, 9, 61, 3.2 kṣarā sahasriṇīr iṣaḥ //
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 61, 15.1 arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam /
ṚV, 9, 62, 24.1 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ /
ṚV, 9, 63, 2.1 iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ /
ṚV, 9, 64, 13.1 iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ /
ṚV, 9, 65, 3.2 iṣe pavasva saṃyatam //
ṚV, 9, 65, 13.1 ā na indo mahīm iṣam pavasva viśvadarśataḥ /
ṚV, 9, 65, 21.1 iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ /
ṚV, 9, 66, 4.1 pavasva janayann iṣo 'bhi viśvāni vāryā /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 86, 18.1 ā naḥ soma saṃyatam pipyuṣīm iṣam indo pavasva pavamāno asridham /
ṚV, 9, 86, 35.1 iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi /
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 97, 25.2 sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ //
ṚV, 9, 98, 5.2 ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo //
ṚV, 9, 101, 11.2 iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ //
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 11, 7.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 48, 8.1 ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam /
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 82, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ //
ṚV, 10, 99, 12.2 sa iyānaḥ karati svastim asmā iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 134, 3.1 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
Ṛgvedakhilāni
ṚVKh, 3, 6, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.11 tad etad āha sā na iṣam ūrjaṃ dhukṣvety āha /
ṢB, 1, 2, 9.12 iṣam evāsmā ūrjaṃ dugdhe /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 38.1 nama ūrja iṣe trayyāḥ pataye yajñaretase /
Garuḍapurāṇa
GarPur, 1, 48, 86.2 caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 5, 8, 5.2 eṣṭā rāyaḥ preṣe bhagāyartam ṛtavādibhyo namo dyāvāpṛthivībhyām iti //