Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāśikāvṛtti
Matsyapurāṇa
Tantrākhyāyikā
Āryāsaptaśatī

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 15, 9.0 na hi tayoḥ kataraś cana parājigye //
Aitareyopaniṣad
AU, 1, 3, 11.2 sa īkṣata katareṇa prapadyā iti /
AU, 3, 1, 1.3 kataraḥ sa ātmā /
Atharvaveda (Śaunaka)
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
Chāndogyopaniṣad
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
Jaiminīyabrāhmaṇa
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Taittirīyasaṃhitā
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Vaitānasūtra
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Ṛgveda
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 88, 17.1 yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda /
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 63.0 katarakatamau jātiparipraśne //
Aṣṭādhyāyī, 6, 2, 57.0 katarakatamau karmadhāraye //
Mahābhārata
MBh, 1, 87, 1.2 katarastvetayoḥ pūrvaṃ devānām eti sātmyatām /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 101, 7.2 katareṇa pathā yātā dasyavo dvijasattama /
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 176, 1.2 duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi /
MBh, 7, 95, 18.1 āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam /
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 13, 59, 1.3 tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca //
MBh, 13, 91, 1.3 bhṛgvaṅgirasake kāle muninā katareṇa vā //
Rāmāyaṇa
Rām, Bā, 34, 4.2 katareṇa pathā brahman saṃtariṣyāmahe vayam //
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Ay, 79, 4.1 katareṇa gamiṣyāmi bharadvājāśramaṃ guha /
Rām, Ār, 14, 3.2 āśramaḥ katarasmin no deśe bhavati saṃmataḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Bodhicaryāvatāra
BoCA, 9, 80.2 na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ //
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 28.2 ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti //
Divyāvadāna
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Matsyapurāṇa
MPur, 41, 1.2 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām /
MPur, 103, 8.2 kataro viniyogo vā niyamaṃ tīrthameva ca //
Tantrākhyāyikā
TAkhy, 2, 100.1 kataras tasya saṃcaraṇamārga iti //
Āryāsaptaśatī
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //